भलितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भलितव्यम्
भलितव्ये
भलितव्यानि
सम्बोधन
भलितव्य
भलितव्ये
भलितव्यानि
द्वितीया
भलितव्यम्
भलितव्ये
भलितव्यानि
तृतीया
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
चतुर्थी
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
पञ्चमी
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
षष्ठी
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
सप्तमी
भलितव्ये
भलितव्ययोः
भलितव्येषु
 
एक
द्वि
बहु
प्रथमा
भलितव्यम्
भलितव्ये
भलितव्यानि
सम्बोधन
भलितव्य
भलितव्ये
भलितव्यानि
द्वितीया
भलितव्यम्
भलितव्ये
भलितव्यानि
तृतीया
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
चतुर्थी
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
पञ्चमी
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
षष्ठी
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
सप्तमी
भलितव्ये
भलितव्ययोः
भलितव्येषु


अन्याः