भलन्दन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भलन्दनः
भलन्दनौ
भलन्दनाः
सम्बोधन
भलन्दन
भलन्दनौ
भलन्दनाः
द्वितीया
भलन्दनम्
भलन्दनौ
भलन्दनान्
तृतीया
भलन्दनेन
भलन्दनाभ्याम्
भलन्दनैः
चतुर्थी
भलन्दनाय
भलन्दनाभ्याम्
भलन्दनेभ्यः
पञ्चमी
भलन्दनात् / भलन्दनाद्
भलन्दनाभ्याम्
भलन्दनेभ्यः
षष्ठी
भलन्दनस्य
भलन्दनयोः
भलन्दनानाम्
सप्तमी
भलन्दने
भलन्दनयोः
भलन्दनेषु
 
एक
द्वि
बहु
प्रथमा
भलन्दनः
भलन्दनौ
भलन्दनाः
सम्बोधन
भलन्दन
भलन्दनौ
भलन्दनाः
द्वितीया
भलन्दनम्
भलन्दनौ
भलन्दनान्
तृतीया
भलन्दनेन
भलन्दनाभ्याम्
भलन्दनैः
चतुर्थी
भलन्दनाय
भलन्दनाभ्याम्
भलन्दनेभ्यः
पञ्चमी
भलन्दनात् / भलन्दनाद्
भलन्दनाभ्याम्
भलन्दनेभ्यः
षष्ठी
भलन्दनस्य
भलन्दनयोः
भलन्दनानाम्
सप्तमी
भलन्दने
भलन्दनयोः
भलन्दनेषु