भर्त्सिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्त्सिता
भर्त्सिते
भर्त्सिताः
सम्बोधन
भर्त्सिते
भर्त्सिते
भर्त्सिताः
द्वितीया
भर्त्सिताम्
भर्त्सिते
भर्त्सिताः
तृतीया
भर्त्सितया
भर्त्सिताभ्याम्
भर्त्सिताभिः
चतुर्थी
भर्त्सितायै
भर्त्सिताभ्याम्
भर्त्सिताभ्यः
पञ्चमी
भर्त्सितायाः
भर्त्सिताभ्याम्
भर्त्सिताभ्यः
षष्ठी
भर्त्सितायाः
भर्त्सितयोः
भर्त्सितानाम्
सप्तमी
भर्त्सितायाम्
भर्त्सितयोः
भर्त्सितासु
 
एक
द्वि
बहु
प्रथमा
भर्त्सिता
भर्त्सिते
भर्त्सिताः
सम्बोधन
भर्त्सिते
भर्त्सिते
भर्त्सिताः
द्वितीया
भर्त्सिताम्
भर्त्सिते
भर्त्सिताः
तृतीया
भर्त्सितया
भर्त्सिताभ्याम्
भर्त्सिताभिः
चतुर्थी
भर्त्सितायै
भर्त्सिताभ्याम्
भर्त्सिताभ्यः
पञ्चमी
भर्त्सितायाः
भर्त्सिताभ्याम्
भर्त्सिताभ्यः
षष्ठी
भर्त्सितायाः
भर्त्सितयोः
भर्त्सितानाम्
सप्तमी
भर्त्सितायाम्
भर्त्सितयोः
भर्त्सितासु


अन्याः