भरितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भरितव्यम्
भरितव्ये
भरितव्यानि
सम्बोधन
भरितव्य
भरितव्ये
भरितव्यानि
द्वितीया
भरितव्यम्
भरितव्ये
भरितव्यानि
तृतीया
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
चतुर्थी
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
पञ्चमी
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
षष्ठी
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
सप्तमी
भरितव्ये
भरितव्ययोः
भरितव्येषु
 
एक
द्वि
बहु
प्रथमा
भरितव्यम्
भरितव्ये
भरितव्यानि
सम्बोधन
भरितव्य
भरितव्ये
भरितव्यानि
द्वितीया
भरितव्यम्
भरितव्ये
भरितव्यानि
तृतीया
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
चतुर्थी
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
पञ्चमी
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
षष्ठी
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
सप्तमी
भरितव्ये
भरितव्ययोः
भरितव्येषु


अन्याः