भरद्वाज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भरद्वाजः
भरद्वाजौ
भरद्वाजाः
सम्बोधन
भरद्वाज
भरद्वाजौ
भरद्वाजाः
द्वितीया
भरद्वाजम्
भरद्वाजौ
भरद्वाजान्
तृतीया
भरद्वाजेन
भरद्वाजाभ्याम्
भरद्वाजैः
चतुर्थी
भरद्वाजाय
भरद्वाजाभ्याम्
भरद्वाजेभ्यः
पञ्चमी
भरद्वाजात् / भरद्वाजाद्
भरद्वाजाभ्याम्
भरद्वाजेभ्यः
षष्ठी
भरद्वाजस्य
भरद्वाजयोः
भरद्वाजानाम्
सप्तमी
भरद्वाजे
भरद्वाजयोः
भरद्वाजेषु
 
एक
द्वि
बहु
प्रथमा
भरद्वाजः
भरद्वाजौ
भरद्वाजाः
सम्बोधन
भरद्वाज
भरद्वाजौ
भरद्वाजाः
द्वितीया
भरद्वाजम्
भरद्वाजौ
भरद्वाजान्
तृतीया
भरद्वाजेन
भरद्वाजाभ्याम्
भरद्वाजैः
चतुर्थी
भरद्वाजाय
भरद्वाजाभ्याम्
भरद्वाजेभ्यः
पञ्चमी
भरद्वाजात् / भरद्वाजाद्
भरद्वाजाभ्याम्
भरद्वाजेभ्यः
षष्ठी
भरद्वाजस्य
भरद्वाजयोः
भरद्वाजानाम्
सप्तमी
भरद्वाजे
भरद्वाजयोः
भरद्वाजेषु