भन्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भन्दितवत् / भन्दितवद्
भन्दितवती
भन्दितवन्ति
सम्बोधन
भन्दितवत् / भन्दितवद्
भन्दितवती
भन्दितवन्ति
द्वितीया
भन्दितवत् / भन्दितवद्
भन्दितवती
भन्दितवन्ति
तृतीया
भन्दितवता
भन्दितवद्भ्याम्
भन्दितवद्भिः
चतुर्थी
भन्दितवते
भन्दितवद्भ्याम्
भन्दितवद्भ्यः
पञ्चमी
भन्दितवतः
भन्दितवद्भ्याम्
भन्दितवद्भ्यः
षष्ठी
भन्दितवतः
भन्दितवतोः
भन्दितवताम्
सप्तमी
भन्दितवति
भन्दितवतोः
भन्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
भन्दितवत् / भन्दितवद्
भन्दितवती
भन्दितवन्ति
सम्बोधन
भन्दितवत् / भन्दितवद्
भन्दितवती
भन्दितवन्ति
द्वितीया
भन्दितवत् / भन्दितवद्
भन्दितवती
भन्दितवन्ति
तृतीया
भन्दितवता
भन्दितवद्भ्याम्
भन्दितवद्भिः
चतुर्थी
भन्दितवते
भन्दितवद्भ्याम्
भन्दितवद्भ्यः
पञ्चमी
भन्दितवतः
भन्दितवद्भ्याम्
भन्दितवद्भ्यः
षष्ठी
भन्दितवतः
भन्दितवतोः
भन्दितवताम्
सप्तमी
भन्दितवति
भन्दितवतोः
भन्दितवत्सु


अन्याः