ब्राह्मणता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्राह्मणता
ब्राह्मणते
ब्राह्मणताः
सम्बोधन
ब्राह्मणते
ब्राह्मणते
ब्राह्मणताः
द्वितीया
ब्राह्मणताम्
ब्राह्मणते
ब्राह्मणताः
तृतीया
ब्राह्मणतया
ब्राह्मणताभ्याम्
ब्राह्मणताभिः
चतुर्थी
ब्राह्मणतायै
ब्राह्मणताभ्याम्
ब्राह्मणताभ्यः
पञ्चमी
ब्राह्मणतायाः
ब्राह्मणताभ्याम्
ब्राह्मणताभ्यः
षष्ठी
ब्राह्मणतायाः
ब्राह्मणतयोः
ब्राह्मणतानाम्
सप्तमी
ब्राह्मणतायाम्
ब्राह्मणतयोः
ब्राह्मणतासु
 
एक
द्वि
बहु
प्रथमा
ब्राह्मणता
ब्राह्मणते
ब्राह्मणताः
सम्बोधन
ब्राह्मणते
ब्राह्मणते
ब्राह्मणताः
द्वितीया
ब्राह्मणताम्
ब्राह्मणते
ब्राह्मणताः
तृतीया
ब्राह्मणतया
ब्राह्मणताभ्याम्
ब्राह्मणताभिः
चतुर्थी
ब्राह्मणतायै
ब्राह्मणताभ्याम्
ब्राह्मणताभ्यः
पञ्चमी
ब्राह्मणतायाः
ब्राह्मणताभ्याम्
ब्राह्मणताभ्यः
षष्ठी
ब्राह्मणतायाः
ब्राह्मणतयोः
ब्राह्मणतानाम्
सप्तमी
ब्राह्मणतायाम्
ब्राह्मणतयोः
ब्राह्मणतासु