ब्रह्मवर्चस्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्रह्मवर्चस्यः
ब्रह्मवर्चस्यौ
ब्रह्मवर्चस्याः
सम्बोधन
ब्रह्मवर्चस्य
ब्रह्मवर्चस्यौ
ब्रह्मवर्चस्याः
द्वितीया
ब्रह्मवर्चस्यम्
ब्रह्मवर्चस्यौ
ब्रह्मवर्चस्यान्
तृतीया
ब्रह्मवर्चस्येन
ब्रह्मवर्चस्याभ्याम्
ब्रह्मवर्चस्यैः
चतुर्थी
ब्रह्मवर्चस्याय
ब्रह्मवर्चस्याभ्याम्
ब्रह्मवर्चस्येभ्यः
पञ्चमी
ब्रह्मवर्चस्यात् / ब्रह्मवर्चस्याद्
ब्रह्मवर्चस्याभ्याम्
ब्रह्मवर्चस्येभ्यः
षष्ठी
ब्रह्मवर्चस्यस्य
ब्रह्मवर्चस्ययोः
ब्रह्मवर्चस्यानाम्
सप्तमी
ब्रह्मवर्चस्ये
ब्रह्मवर्चस्ययोः
ब्रह्मवर्चस्येषु
 
एक
द्वि
बहु
प्रथमा
ब्रह्मवर्चस्यः
ब्रह्मवर्चस्यौ
ब्रह्मवर्चस्याः
सम्बोधन
ब्रह्मवर्चस्य
ब्रह्मवर्चस्यौ
ब्रह्मवर्चस्याः
द्वितीया
ब्रह्मवर्चस्यम्
ब्रह्मवर्चस्यौ
ब्रह्मवर्चस्यान्
तृतीया
ब्रह्मवर्चस्येन
ब्रह्मवर्चस्याभ्याम्
ब्रह्मवर्चस्यैः
चतुर्थी
ब्रह्मवर्चस्याय
ब्रह्मवर्चस्याभ्याम्
ब्रह्मवर्चस्येभ्यः
पञ्चमी
ब्रह्मवर्चस्यात् / ब्रह्मवर्चस्याद्
ब्रह्मवर्चस्याभ्याम्
ब्रह्मवर्चस्येभ्यः
षष्ठी
ब्रह्मवर्चस्यस्य
ब्रह्मवर्चस्ययोः
ब्रह्मवर्चस्यानाम्
सप्तमी
ब्रह्मवर्चस्ये
ब्रह्मवर्चस्ययोः
ब्रह्मवर्चस्येषु


अन्याः