बोधनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोधनीया
बोधनीये
बोधनीयाः
सम्बोधन
बोधनीये
बोधनीये
बोधनीयाः
द्वितीया
बोधनीयाम्
बोधनीये
बोधनीयाः
तृतीया
बोधनीयया
बोधनीयाभ्याम्
बोधनीयाभिः
चतुर्थी
बोधनीयायै
बोधनीयाभ्याम्
बोधनीयाभ्यः
पञ्चमी
बोधनीयायाः
बोधनीयाभ्याम्
बोधनीयाभ्यः
षष्ठी
बोधनीयायाः
बोधनीययोः
बोधनीयानाम्
सप्तमी
बोधनीयायाम्
बोधनीययोः
बोधनीयासु
 
एक
द्वि
बहु
प्रथमा
बोधनीया
बोधनीये
बोधनीयाः
सम्बोधन
बोधनीये
बोधनीये
बोधनीयाः
द्वितीया
बोधनीयाम्
बोधनीये
बोधनीयाः
तृतीया
बोधनीयया
बोधनीयाभ्याम्
बोधनीयाभिः
चतुर्थी
बोधनीयायै
बोधनीयाभ्याम्
बोधनीयाभ्यः
पञ्चमी
बोधनीयायाः
बोधनीयाभ्याम्
बोधनीयाभ्यः
षष्ठी
बोधनीयायाः
बोधनीययोः
बोधनीयानाम्
सप्तमी
बोधनीयायाम्
बोधनीययोः
बोधनीयासु


अन्याः