बैन्दव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बैन्दवः
बैन्दवौ
बैन्दवाः
सम्बोधन
बैन्दव
बैन्दवौ
बैन्दवाः
द्वितीया
बैन्दवम्
बैन्दवौ
बैन्दवान्
तृतीया
बैन्दवेन
बैन्दवाभ्याम्
बैन्दवैः
चतुर्थी
बैन्दवाय
बैन्दवाभ्याम्
बैन्दवेभ्यः
पञ्चमी
बैन्दवात् / बैन्दवाद्
बैन्दवाभ्याम्
बैन्दवेभ्यः
षष्ठी
बैन्दवस्य
बैन्दवयोः
बैन्दवानाम्
सप्तमी
बैन्दवे
बैन्दवयोः
बैन्दवेषु
 
एक
द्वि
बहु
प्रथमा
बैन्दवः
बैन्दवौ
बैन्दवाः
सम्बोधन
बैन्दव
बैन्दवौ
बैन्दवाः
द्वितीया
बैन्दवम्
बैन्दवौ
बैन्दवान्
तृतीया
बैन्दवेन
बैन्दवाभ्याम्
बैन्दवैः
चतुर्थी
बैन्दवाय
बैन्दवाभ्याम्
बैन्दवेभ्यः
पञ्चमी
बैन्दवात् / बैन्दवाद्
बैन्दवाभ्याम्
बैन्दवेभ्यः
षष्ठी
बैन्दवस्य
बैन्दवयोः
बैन्दवानाम्
सप्तमी
बैन्दवे
बैन्दवयोः
बैन्दवेषु