बेहमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेहमानम्
बेहमाने
बेहमानानि
सम्बोधन
बेहमान
बेहमाने
बेहमानानि
द्वितीया
बेहमानम्
बेहमाने
बेहमानानि
तृतीया
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
चतुर्थी
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
पञ्चमी
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
षष्ठी
बेहमानस्य
बेहमानयोः
बेहमानानाम्
सप्तमी
बेहमाने
बेहमानयोः
बेहमानेषु
 
एक
द्वि
बहु
प्रथमा
बेहमानम्
बेहमाने
बेहमानानि
सम्बोधन
बेहमान
बेहमाने
बेहमानानि
द्वितीया
बेहमानम्
बेहमाने
बेहमानानि
तृतीया
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
चतुर्थी
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
पञ्चमी
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
षष्ठी
बेहमानस्य
बेहमानयोः
बेहमानानाम्
सप्तमी
बेहमाने
बेहमानयोः
बेहमानेषु


अन्याः