बृंहितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृंहितव्या
बृंहितव्ये
बृंहितव्याः
सम्बोधन
बृंहितव्ये
बृंहितव्ये
बृंहितव्याः
द्वितीया
बृंहितव्याम्
बृंहितव्ये
बृंहितव्याः
तृतीया
बृंहितव्यया
बृंहितव्याभ्याम्
बृंहितव्याभिः
चतुर्थी
बृंहितव्यायै
बृंहितव्याभ्याम्
बृंहितव्याभ्यः
पञ्चमी
बृंहितव्यायाः
बृंहितव्याभ्याम्
बृंहितव्याभ्यः
षष्ठी
बृंहितव्यायाः
बृंहितव्ययोः
बृंहितव्यानाम्
सप्तमी
बृंहितव्यायाम्
बृंहितव्ययोः
बृंहितव्यासु
 
एक
द्वि
बहु
प्रथमा
बृंहितव्या
बृंहितव्ये
बृंहितव्याः
सम्बोधन
बृंहितव्ये
बृंहितव्ये
बृंहितव्याः
द्वितीया
बृंहितव्याम्
बृंहितव्ये
बृंहितव्याः
तृतीया
बृंहितव्यया
बृंहितव्याभ्याम्
बृंहितव्याभिः
चतुर्थी
बृंहितव्यायै
बृंहितव्याभ्याम्
बृंहितव्याभ्यः
पञ्चमी
बृंहितव्यायाः
बृंहितव्याभ्याम्
बृंहितव्याभ्यः
षष्ठी
बृंहितव्यायाः
बृंहितव्ययोः
बृंहितव्यानाम्
सप्तमी
बृंहितव्यायाम्
बृंहितव्ययोः
बृंहितव्यासु


अन्याः