बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्त्यते
बुस्त्येते
बुस्त्यन्ते
मध्यम
बुस्त्यसे
बुस्त्येथे
बुस्त्यध्वे
उत्तम
बुस्त्ये
बुस्त्यावहे
बुस्त्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूवे / बुस्तयांबभूवे / बुस्तयामाहे
बुस्तयाञ्चक्राते / बुस्तयांचक्राते / बुस्तयाम्बभूवाते / बुस्तयांबभूवाते / बुस्तयामासाते
बुस्तयाञ्चक्रिरे / बुस्तयांचक्रिरे / बुस्तयाम्बभूविरे / बुस्तयांबभूविरे / बुस्तयामासिरे
मध्यम
बुस्तयाञ्चकृषे / बुस्तयांचकृषे / बुस्तयाम्बभूविषे / बुस्तयांबभूविषे / बुस्तयामासिषे
बुस्तयाञ्चक्राथे / बुस्तयांचक्राथे / बुस्तयाम्बभूवाथे / बुस्तयांबभूवाथे / बुस्तयामासाथे
बुस्तयाञ्चकृढ्वे / बुस्तयांचकृढ्वे / बुस्तयाम्बभूविध्वे / बुस्तयांबभूविध्वे / बुस्तयाम्बभूविढ्वे / बुस्तयांबभूविढ्वे / बुस्तयामासिध्वे
उत्तम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूवे / बुस्तयांबभूवे / बुस्तयामाहे
बुस्तयाञ्चकृवहे / बुस्तयांचकृवहे / बुस्तयाम्बभूविवहे / बुस्तयांबभूविवहे / बुस्तयामासिवहे
बुस्तयाञ्चकृमहे / बुस्तयांचकृमहे / बुस्तयाम्बभूविमहे / बुस्तयांबभूविमहे / बुस्तयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तिता / बुस्तयिता
बुस्तितारौ / बुस्तयितारौ
बुस्तितारः / बुस्तयितारः
मध्यम
बुस्तितासे / बुस्तयितासे
बुस्तितासाथे / बुस्तयितासाथे
बुस्तिताध्वे / बुस्तयिताध्वे
उत्तम
बुस्तिताहे / बुस्तयिताहे
बुस्तितास्वहे / बुस्तयितास्वहे
बुस्तितास्महे / बुस्तयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तिष्यते / बुस्तयिष्यते
बुस्तिष्येते / बुस्तयिष्येते
बुस्तिष्यन्ते / बुस्तयिष्यन्ते
मध्यम
बुस्तिष्यसे / बुस्तयिष्यसे
बुस्तिष्येथे / बुस्तयिष्येथे
बुस्तिष्यध्वे / बुस्तयिष्यध्वे
उत्तम
बुस्तिष्ये / बुस्तयिष्ये
बुस्तिष्यावहे / बुस्तयिष्यावहे
बुस्तिष्यामहे / बुस्तयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्त्यताम्
बुस्त्येताम्
बुस्त्यन्ताम्
मध्यम
बुस्त्यस्व
बुस्त्येथाम्
बुस्त्यध्वम्
उत्तम
बुस्त्यै
बुस्त्यावहै
बुस्त्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुस्त्यत
अबुस्त्येताम्
अबुस्त्यन्त
मध्यम
अबुस्त्यथाः
अबुस्त्येथाम्
अबुस्त्यध्वम्
उत्तम
अबुस्त्ये
अबुस्त्यावहि
अबुस्त्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्त्येत
बुस्त्येयाताम्
बुस्त्येरन्
मध्यम
बुस्त्येथाः
बुस्त्येयाथाम्
बुस्त्येध्वम्
उत्तम
बुस्त्येय
बुस्त्येवहि
बुस्त्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तिषीष्ट / बुस्तयिषीष्ट
बुस्तिषीयास्ताम् / बुस्तयिषीयास्ताम्
बुस्तिषीरन् / बुस्तयिषीरन्
मध्यम
बुस्तिषीष्ठाः / बुस्तयिषीष्ठाः
बुस्तिषीयास्थाम् / बुस्तयिषीयास्थाम्
बुस्तिषीध्वम् / बुस्तयिषीढ्वम् / बुस्तयिषीध्वम्
उत्तम
बुस्तिषीय / बुस्तयिषीय
बुस्तिषीवहि / बुस्तयिषीवहि
बुस्तिषीमहि / बुस्तयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुस्ति
अबुस्तिषाताम् / अबुस्तयिषाताम्
अबुस्तिषत / अबुस्तयिषत
मध्यम
अबुस्तिष्ठाः / अबुस्तयिष्ठाः
अबुस्तिषाथाम् / अबुस्तयिषाथाम्
अबुस्तिढ्वम् / अबुस्तयिढ्वम् / अबुस्तयिध्वम्
उत्तम
अबुस्तिषि / अबुस्तयिषि
अबुस्तिष्वहि / अबुस्तयिष्वहि
अबुस्तिष्महि / अबुस्तयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुस्तिष्यत / अबुस्तयिष्यत
अबुस्तिष्येताम् / अबुस्तयिष्येताम्
अबुस्तिष्यन्त / अबुस्तयिष्यन्त
मध्यम
अबुस्तिष्यथाः / अबुस्तयिष्यथाः
अबुस्तिष्येथाम् / अबुस्तयिष्येथाम्
अबुस्तिष्यध्वम् / अबुस्तयिष्यध्वम्
उत्तम
अबुस्तिष्ये / अबुस्तयिष्ये
अबुस्तिष्यावहि / अबुस्तयिष्यावहि
अबुस्तिष्यामहि / अबुस्तयिष्यामहि