बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्क्यते
बुक्क्येते
बुक्क्यन्ते
मध्यम
बुक्क्यसे
बुक्क्येथे
बुक्क्यध्वे
उत्तम
बुक्क्ये
बुक्क्यावहे
बुक्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्कयाञ्चक्रे / बुक्कयांचक्रे / बुक्कयाम्बभूवे / बुक्कयांबभूवे / बुक्कयामाहे
बुक्कयाञ्चक्राते / बुक्कयांचक्राते / बुक्कयाम्बभूवाते / बुक्कयांबभूवाते / बुक्कयामासाते
बुक्कयाञ्चक्रिरे / बुक्कयांचक्रिरे / बुक्कयाम्बभूविरे / बुक्कयांबभूविरे / बुक्कयामासिरे
मध्यम
बुक्कयाञ्चकृषे / बुक्कयांचकृषे / बुक्कयाम्बभूविषे / बुक्कयांबभूविषे / बुक्कयामासिषे
बुक्कयाञ्चक्राथे / बुक्कयांचक्राथे / बुक्कयाम्बभूवाथे / बुक्कयांबभूवाथे / बुक्कयामासाथे
बुक्कयाञ्चकृढ्वे / बुक्कयांचकृढ्वे / बुक्कयाम्बभूविध्वे / बुक्कयांबभूविध्वे / बुक्कयाम्बभूविढ्वे / बुक्कयांबभूविढ्वे / बुक्कयामासिध्वे
उत्तम
बुक्कयाञ्चक्रे / बुक्कयांचक्रे / बुक्कयाम्बभूवे / बुक्कयांबभूवे / बुक्कयामाहे
बुक्कयाञ्चकृवहे / बुक्कयांचकृवहे / बुक्कयाम्बभूविवहे / बुक्कयांबभूविवहे / बुक्कयामासिवहे
बुक्कयाञ्चकृमहे / बुक्कयांचकृमहे / बुक्कयाम्बभूविमहे / बुक्कयांबभूविमहे / बुक्कयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्किता / बुक्कयिता
बुक्कितारौ / बुक्कयितारौ
बुक्कितारः / बुक्कयितारः
मध्यम
बुक्कितासे / बुक्कयितासे
बुक्कितासाथे / बुक्कयितासाथे
बुक्किताध्वे / बुक्कयिताध्वे
उत्तम
बुक्किताहे / बुक्कयिताहे
बुक्कितास्वहे / बुक्कयितास्वहे
बुक्कितास्महे / बुक्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्किष्यते / बुक्कयिष्यते
बुक्किष्येते / बुक्कयिष्येते
बुक्किष्यन्ते / बुक्कयिष्यन्ते
मध्यम
बुक्किष्यसे / बुक्कयिष्यसे
बुक्किष्येथे / बुक्कयिष्येथे
बुक्किष्यध्वे / बुक्कयिष्यध्वे
उत्तम
बुक्किष्ये / बुक्कयिष्ये
बुक्किष्यावहे / बुक्कयिष्यावहे
बुक्किष्यामहे / बुक्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्क्यताम्
बुक्क्येताम्
बुक्क्यन्ताम्
मध्यम
बुक्क्यस्व
बुक्क्येथाम्
बुक्क्यध्वम्
उत्तम
बुक्क्यै
बुक्क्यावहै
बुक्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुक्क्यत
अबुक्क्येताम्
अबुक्क्यन्त
मध्यम
अबुक्क्यथाः
अबुक्क्येथाम्
अबुक्क्यध्वम्
उत्तम
अबुक्क्ये
अबुक्क्यावहि
अबुक्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्क्येत
बुक्क्येयाताम्
बुक्क्येरन्
मध्यम
बुक्क्येथाः
बुक्क्येयाथाम्
बुक्क्येध्वम्
उत्तम
बुक्क्येय
बुक्क्येवहि
बुक्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्किषीष्ट / बुक्कयिषीष्ट
बुक्किषीयास्ताम् / बुक्कयिषीयास्ताम्
बुक्किषीरन् / बुक्कयिषीरन्
मध्यम
बुक्किषीष्ठाः / बुक्कयिषीष्ठाः
बुक्किषीयास्थाम् / बुक्कयिषीयास्थाम्
बुक्किषीध्वम् / बुक्कयिषीढ्वम् / बुक्कयिषीध्वम्
उत्तम
बुक्किषीय / बुक्कयिषीय
बुक्किषीवहि / बुक्कयिषीवहि
बुक्किषीमहि / बुक्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुक्कि
अबुक्किषाताम् / अबुक्कयिषाताम्
अबुक्किषत / अबुक्कयिषत
मध्यम
अबुक्किष्ठाः / अबुक्कयिष्ठाः
अबुक्किषाथाम् / अबुक्कयिषाथाम्
अबुक्किढ्वम् / अबुक्कयिढ्वम् / अबुक्कयिध्वम्
उत्तम
अबुक्किषि / अबुक्कयिषि
अबुक्किष्वहि / अबुक्कयिष्वहि
अबुक्किष्महि / अबुक्कयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुक्किष्यत / अबुक्कयिष्यत
अबुक्किष्येताम् / अबुक्कयिष्येताम्
अबुक्किष्यन्त / अबुक्कयिष्यन्त
मध्यम
अबुक्किष्यथाः / अबुक्कयिष्यथाः
अबुक्किष्येथाम् / अबुक्कयिष्येथाम्
अबुक्किष्यध्वम् / अबुक्कयिष्यध्वम्
उत्तम
अबुक्किष्ये / अबुक्कयिष्ये
अबुक्किष्यावहि / अबुक्कयिष्यावहि
अबुक्किष्यामहि / अबुक्कयिष्यामहि