बाहुल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाहुलः
बाहुलौ
बाहुलाः
सम्बोधन
बाहुल
बाहुलौ
बाहुलाः
द्वितीया
बाहुलम्
बाहुलौ
बाहुलान्
तृतीया
बाहुलेन
बाहुलाभ्याम्
बाहुलैः
चतुर्थी
बाहुलाय
बाहुलाभ्याम्
बाहुलेभ्यः
पञ्चमी
बाहुलात् / बाहुलाद्
बाहुलाभ्याम्
बाहुलेभ्यः
षष्ठी
बाहुलस्य
बाहुलयोः
बाहुलानाम्
सप्तमी
बाहुले
बाहुलयोः
बाहुलेषु
 
एक
द्वि
बहु
प्रथमा
बाहुलः
बाहुलौ
बाहुलाः
सम्बोधन
बाहुल
बाहुलौ
बाहुलाः
द्वितीया
बाहुलम्
बाहुलौ
बाहुलान्
तृतीया
बाहुलेन
बाहुलाभ्याम्
बाहुलैः
चतुर्थी
बाहुलाय
बाहुलाभ्याम्
बाहुलेभ्यः
पञ्चमी
बाहुलात् / बाहुलाद्
बाहुलाभ्याम्
बाहुलेभ्यः
षष्ठी
बाहुलस्य
बाहुलयोः
बाहुलानाम्
सप्तमी
बाहुले
बाहुलयोः
बाहुलेषु


अन्याः