बालाकि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बालाकिः
बालाकी
बालाकयः
सम्बोधन
बालाके
बालाकी
बालाकयः
द्वितीया
बालाकिम्
बालाकी
बालाकीन्
तृतीया
बालाकिना
बालाकिभ्याम्
बालाकिभिः
चतुर्थी
बालाकये
बालाकिभ्याम्
बालाकिभ्यः
पञ्चमी
बालाकेः
बालाकिभ्याम्
बालाकिभ्यः
षष्ठी
बालाकेः
बालाक्योः
बालाकीनाम्
सप्तमी
बालाकौ
बालाक्योः
बालाकिषु
 
एक
द्वि
बहु
प्रथमा
बालाकिः
बालाकी
बालाकयः
सम्बोधन
बालाके
बालाकी
बालाकयः
द्वितीया
बालाकिम्
बालाकी
बालाकीन्
तृतीया
बालाकिना
बालाकिभ्याम्
बालाकिभिः
चतुर्थी
बालाकये
बालाकिभ्याम्
बालाकिभ्यः
पञ्चमी
बालाकेः
बालाकिभ्याम्
बालाकिभ्यः
षष्ठी
बालाकेः
बालाक्योः
बालाकीनाम्
सप्तमी
बालाकौ
बालाक्योः
बालाकिषु