बार्बर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बार्बरम्
बार्बरे
बार्बराणि
सम्बोधन
बार्बर
बार्बरे
बार्बराणि
द्वितीया
बार्बरम्
बार्बरे
बार्बराणि
तृतीया
बार्बरेण
बार्बराभ्याम्
बार्बरैः
चतुर्थी
बार्बराय
बार्बराभ्याम्
बार्बरेभ्यः
पञ्चमी
बार्बरात् / बार्बराद्
बार्बराभ्याम्
बार्बरेभ्यः
षष्ठी
बार्बरस्य
बार्बरयोः
बार्बराणाम्
सप्तमी
बार्बरे
बार्बरयोः
बार्बरेषु
 
एक
द्वि
बहु
प्रथमा
बार्बरम्
बार्बरे
बार्बराणि
सम्बोधन
बार्बर
बार्बरे
बार्बराणि
द्वितीया
बार्बरम्
बार्बरे
बार्बराणि
तृतीया
बार्बरेण
बार्बराभ्याम्
बार्बरैः
चतुर्थी
बार्बराय
बार्बराभ्याम्
बार्बरेभ्यः
पञ्चमी
बार्बरात् / बार्बराद्
बार्बराभ्याम्
बार्बरेभ्यः
षष्ठी
बार्बरस्य
बार्बरयोः
बार्बराणाम्
सप्तमी
बार्बरे
बार्बरयोः
बार्बरेषु


अन्याः