बान्धकिनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बान्धकिनेयः
बान्धकिनेयौ
बान्धकिनेयाः
सम्बोधन
बान्धकिनेय
बान्धकिनेयौ
बान्धकिनेयाः
द्वितीया
बान्धकिनेयम्
बान्धकिनेयौ
बान्धकिनेयान्
तृतीया
बान्धकिनेयेन
बान्धकिनेयाभ्याम्
बान्धकिनेयैः
चतुर्थी
बान्धकिनेयाय
बान्धकिनेयाभ्याम्
बान्धकिनेयेभ्यः
पञ्चमी
बान्धकिनेयात् / बान्धकिनेयाद्
बान्धकिनेयाभ्याम्
बान्धकिनेयेभ्यः
षष्ठी
बान्धकिनेयस्य
बान्धकिनेययोः
बान्धकिनेयानाम्
सप्तमी
बान्धकिनेये
बान्धकिनेययोः
बान्धकिनेयेषु
 
एक
द्वि
बहु
प्रथमा
बान्धकिनेयः
बान्धकिनेयौ
बान्धकिनेयाः
सम्बोधन
बान्धकिनेय
बान्धकिनेयौ
बान्धकिनेयाः
द्वितीया
बान्धकिनेयम्
बान्धकिनेयौ
बान्धकिनेयान्
तृतीया
बान्धकिनेयेन
बान्धकिनेयाभ्याम्
बान्धकिनेयैः
चतुर्थी
बान्धकिनेयाय
बान्धकिनेयाभ्याम्
बान्धकिनेयेभ्यः
पञ्चमी
बान्धकिनेयात् / बान्धकिनेयाद्
बान्धकिनेयाभ्याम्
बान्धकिनेयेभ्यः
षष्ठी
बान्धकिनेयस्य
बान्धकिनेययोः
बान्धकिनेयानाम्
सप्तमी
बान्धकिनेये
बान्धकिनेययोः
बान्धकिनेयेषु