बाधिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधिका
बाधिके
बाधिकाः
सम्बोधन
बाधिके
बाधिके
बाधिकाः
द्वितीया
बाधिकाम्
बाधिके
बाधिकाः
तृतीया
बाधिकया
बाधिकाभ्याम्
बाधिकाभिः
चतुर्थी
बाधिकायै
बाधिकाभ्याम्
बाधिकाभ्यः
पञ्चमी
बाधिकायाः
बाधिकाभ्याम्
बाधिकाभ्यः
षष्ठी
बाधिकायाः
बाधिकयोः
बाधिकानाम्
सप्तमी
बाधिकायाम्
बाधिकयोः
बाधिकासु
 
एक
द्वि
बहु
प्रथमा
बाधिका
बाधिके
बाधिकाः
सम्बोधन
बाधिके
बाधिके
बाधिकाः
द्वितीया
बाधिकाम्
बाधिके
बाधिकाः
तृतीया
बाधिकया
बाधिकाभ्याम्
बाधिकाभिः
चतुर्थी
बाधिकायै
बाधिकाभ्याम्
बाधिकाभ्यः
पञ्चमी
बाधिकायाः
बाधिकाभ्याम्
बाधिकाभ्यः
षष्ठी
बाधिकायाः
बाधिकयोः
बाधिकानाम्
सप्तमी
बाधिकायाम्
बाधिकयोः
बाधिकासु