बाधनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधनीया
बाधनीये
बाधनीयाः
सम्बोधन
बाधनीये
बाधनीये
बाधनीयाः
द्वितीया
बाधनीयाम्
बाधनीये
बाधनीयाः
तृतीया
बाधनीयया
बाधनीयाभ्याम्
बाधनीयाभिः
चतुर्थी
बाधनीयायै
बाधनीयाभ्याम्
बाधनीयाभ्यः
पञ्चमी
बाधनीयायाः
बाधनीयाभ्याम्
बाधनीयाभ्यः
षष्ठी
बाधनीयायाः
बाधनीययोः
बाधनीयानाम्
सप्तमी
बाधनीयायाम्
बाधनीययोः
बाधनीयासु
 
एक
द्वि
बहु
प्रथमा
बाधनीया
बाधनीये
बाधनीयाः
सम्बोधन
बाधनीये
बाधनीये
बाधनीयाः
द्वितीया
बाधनीयाम्
बाधनीये
बाधनीयाः
तृतीया
बाधनीयया
बाधनीयाभ्याम्
बाधनीयाभिः
चतुर्थी
बाधनीयायै
बाधनीयाभ्याम्
बाधनीयाभ्यः
पञ्चमी
बाधनीयायाः
बाधनीयाभ्याम्
बाधनीयाभ्यः
षष्ठी
बाधनीयायाः
बाधनीययोः
बाधनीयानाम्
सप्तमी
बाधनीयायाम्
बाधनीययोः
बाधनीयासु


अन्याः