बहुल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुलः
बहुलौ
बहुलाः
सम्बोधन
बहुल
बहुलौ
बहुलाः
द्वितीया
बहुलम्
बहुलौ
बहुलान्
तृतीया
बहुलेन
बहुलाभ्याम्
बहुलैः
चतुर्थी
बहुलाय
बहुलाभ्याम्
बहुलेभ्यः
पञ्चमी
बहुलात् / बहुलाद्
बहुलाभ्याम्
बहुलेभ्यः
षष्ठी
बहुलस्य
बहुलयोः
बहुलानाम्
सप्तमी
बहुले
बहुलयोः
बहुलेषु
 
एक
द्वि
बहु
प्रथमा
बहुलः
बहुलौ
बहुलाः
सम्बोधन
बहुल
बहुलौ
बहुलाः
द्वितीया
बहुलम्
बहुलौ
बहुलान्
तृतीया
बहुलेन
बहुलाभ्याम्
बहुलैः
चतुर्थी
बहुलाय
बहुलाभ्याम्
बहुलेभ्यः
पञ्चमी
बहुलात् / बहुलाद्
बहुलाभ्याम्
बहुलेभ्यः
षष्ठी
बहुलस्य
बहुलयोः
बहुलानाम्
सप्तमी
बहुले
बहुलयोः
बहुलेषु