बष्कयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बष्कयितव्या
बष्कयितव्ये
बष्कयितव्याः
सम्बोधन
बष्कयितव्ये
बष्कयितव्ये
बष्कयितव्याः
द्वितीया
बष्कयितव्याम्
बष्कयितव्ये
बष्कयितव्याः
तृतीया
बष्कयितव्यया
बष्कयितव्याभ्याम्
बष्कयितव्याभिः
चतुर्थी
बष्कयितव्यायै
बष्कयितव्याभ्याम्
बष्कयितव्याभ्यः
पञ्चमी
बष्कयितव्यायाः
बष्कयितव्याभ्याम्
बष्कयितव्याभ्यः
षष्ठी
बष्कयितव्यायाः
बष्कयितव्ययोः
बष्कयितव्यानाम्
सप्तमी
बष्कयितव्यायाम्
बष्कयितव्ययोः
बष्कयितव्यासु
 
एक
द्वि
बहु
प्रथमा
बष्कयितव्या
बष्कयितव्ये
बष्कयितव्याः
सम्बोधन
बष्कयितव्ये
बष्कयितव्ये
बष्कयितव्याः
द्वितीया
बष्कयितव्याम्
बष्कयितव्ये
बष्कयितव्याः
तृतीया
बष्कयितव्यया
बष्कयितव्याभ्याम्
बष्कयितव्याभिः
चतुर्थी
बष्कयितव्यायै
बष्कयितव्याभ्याम्
बष्कयितव्याभ्यः
पञ्चमी
बष्कयितव्यायाः
बष्कयितव्याभ्याम्
बष्कयितव्याभ्यः
षष्ठी
बष्कयितव्यायाः
बष्कयितव्ययोः
बष्कयितव्यानाम्
सप्तमी
बष्कयितव्यायाम्
बष्कयितव्ययोः
बष्कयितव्यासु


अन्याः