बल्हिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बल्हिता
बल्हिते
बल्हिताः
सम्बोधन
बल्हिते
बल्हिते
बल्हिताः
द्वितीया
बल्हिताम्
बल्हिते
बल्हिताः
तृतीया
बल्हितया
बल्हिताभ्याम्
बल्हिताभिः
चतुर्थी
बल्हितायै
बल्हिताभ्याम्
बल्हिताभ्यः
पञ्चमी
बल्हितायाः
बल्हिताभ्याम्
बल्हिताभ्यः
षष्ठी
बल्हितायाः
बल्हितयोः
बल्हितानाम्
सप्तमी
बल्हितायाम्
बल्हितयोः
बल्हितासु
 
एक
द्वि
बहु
प्रथमा
बल्हिता
बल्हिते
बल्हिताः
सम्बोधन
बल्हिते
बल्हिते
बल्हिताः
द्वितीया
बल्हिताम्
बल्हिते
बल्हिताः
तृतीया
बल्हितया
बल्हिताभ्याम्
बल्हिताभिः
चतुर्थी
बल्हितायै
बल्हिताभ्याम्
बल्हिताभ्यः
पञ्चमी
बल्हितायाः
बल्हिताभ्याम्
बल्हिताभ्यः
षष्ठी
बल्हितायाः
बल्हितयोः
बल्हितानाम्
सप्तमी
बल्हितायाम्
बल्हितयोः
बल्हितासु


अन्याः