बल्हयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बल्हयितव्या
बल्हयितव्ये
बल्हयितव्याः
सम्बोधन
बल्हयितव्ये
बल्हयितव्ये
बल्हयितव्याः
द्वितीया
बल्हयितव्याम्
बल्हयितव्ये
बल्हयितव्याः
तृतीया
बल्हयितव्यया
बल्हयितव्याभ्याम्
बल्हयितव्याभिः
चतुर्थी
बल्हयितव्यायै
बल्हयितव्याभ्याम्
बल्हयितव्याभ्यः
पञ्चमी
बल्हयितव्यायाः
बल्हयितव्याभ्याम्
बल्हयितव्याभ्यः
षष्ठी
बल्हयितव्यायाः
बल्हयितव्ययोः
बल्हयितव्यानाम्
सप्तमी
बल्हयितव्यायाम्
बल्हयितव्ययोः
बल्हयितव्यासु
 
एक
द्वि
बहु
प्रथमा
बल्हयितव्या
बल्हयितव्ये
बल्हयितव्याः
सम्बोधन
बल्हयितव्ये
बल्हयितव्ये
बल्हयितव्याः
द्वितीया
बल्हयितव्याम्
बल्हयितव्ये
बल्हयितव्याः
तृतीया
बल्हयितव्यया
बल्हयितव्याभ्याम्
बल्हयितव्याभिः
चतुर्थी
बल्हयितव्यायै
बल्हयितव्याभ्याम्
बल्हयितव्याभ्यः
पञ्चमी
बल्हयितव्यायाः
बल्हयितव्याभ्याम्
बल्हयितव्याभ्यः
षष्ठी
बल्हयितव्यायाः
बल्हयितव्ययोः
बल्हयितव्यानाम्
सप्तमी
बल्हयितव्यायाम्
बल्हयितव्ययोः
बल्हयितव्यासु


अन्याः