बर्हितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्हितव्या
बर्हितव्ये
बर्हितव्याः
सम्बोधन
बर्हितव्ये
बर्हितव्ये
बर्हितव्याः
द्वितीया
बर्हितव्याम्
बर्हितव्ये
बर्हितव्याः
तृतीया
बर्हितव्यया
बर्हितव्याभ्याम्
बर्हितव्याभिः
चतुर्थी
बर्हितव्यायै
बर्हितव्याभ्याम्
बर्हितव्याभ्यः
पञ्चमी
बर्हितव्यायाः
बर्हितव्याभ्याम्
बर्हितव्याभ्यः
षष्ठी
बर्हितव्यायाः
बर्हितव्ययोः
बर्हितव्यानाम्
सप्तमी
बर्हितव्यायाम्
बर्हितव्ययोः
बर्हितव्यासु
 
एक
द्वि
बहु
प्रथमा
बर्हितव्या
बर्हितव्ये
बर्हितव्याः
सम्बोधन
बर्हितव्ये
बर्हितव्ये
बर्हितव्याः
द्वितीया
बर्हितव्याम्
बर्हितव्ये
बर्हितव्याः
तृतीया
बर्हितव्यया
बर्हितव्याभ्याम्
बर्हितव्याभिः
चतुर्थी
बर्हितव्यायै
बर्हितव्याभ्याम्
बर्हितव्याभ्यः
पञ्चमी
बर्हितव्यायाः
बर्हितव्याभ्याम्
बर्हितव्याभ्यः
षष्ठी
बर्हितव्यायाः
बर्हितव्ययोः
बर्हितव्यानाम्
सप्तमी
बर्हितव्यायाम्
बर्हितव्ययोः
बर्हितव्यासु


अन्याः