बर्ढव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्ढव्या
बर्ढव्ये
बर्ढव्याः
सम्बोधन
बर्ढव्ये
बर्ढव्ये
बर्ढव्याः
द्वितीया
बर्ढव्याम्
बर्ढव्ये
बर्ढव्याः
तृतीया
बर्ढव्यया
बर्ढव्याभ्याम्
बर्ढव्याभिः
चतुर्थी
बर्ढव्यायै
बर्ढव्याभ्याम्
बर्ढव्याभ्यः
पञ्चमी
बर्ढव्यायाः
बर्ढव्याभ्याम्
बर्ढव्याभ्यः
षष्ठी
बर्ढव्यायाः
बर्ढव्ययोः
बर्ढव्यानाम्
सप्तमी
बर्ढव्यायाम्
बर्ढव्ययोः
बर्ढव्यासु
 
एक
द्वि
बहु
प्रथमा
बर्ढव्या
बर्ढव्ये
बर्ढव्याः
सम्बोधन
बर्ढव्ये
बर्ढव्ये
बर्ढव्याः
द्वितीया
बर्ढव्याम्
बर्ढव्ये
बर्ढव्याः
तृतीया
बर्ढव्यया
बर्ढव्याभ्याम्
बर्ढव्याभिः
चतुर्थी
बर्ढव्यायै
बर्ढव्याभ्याम्
बर्ढव्याभ्यः
पञ्चमी
बर्ढव्यायाः
बर्ढव्याभ्याम्
बर्ढव्याभ्यः
षष्ठी
बर्ढव्यायाः
बर्ढव्ययोः
बर्ढव्यानाम्
सप्तमी
बर्ढव्यायाम्
बर्ढव्ययोः
बर्ढव्यासु


अन्याः