बन्ध् धातुरूपाणि - बन्धँ बन्धने - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बध्यते
बध्येते
बध्यन्ते
मध्यम
बध्यसे
बध्येथे
बध्यध्वे
उत्तम
बध्ये
बध्यावहे
बध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बबन्धे
बबन्धाते
बबन्धिरे
मध्यम
बबन्धिषे
बबन्धाथे
बबन्धिध्वे
उत्तम
बबन्धे
बबन्धिवहे
बबन्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बन्धा / बन्द्धा
बन्धारौ / बन्द्धारौ
बन्धारः / बन्द्धारः
मध्यम
बन्धासे / बन्द्धासे
बन्धासाथे / बन्द्धासाथे
बन्धाध्वे / बन्द्धाध्वे
उत्तम
बन्धाहे / बन्द्धाहे
बन्धास्वहे / बन्द्धास्वहे
बन्धास्महे / बन्द्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भन्त्स्यते
भन्त्स्येते
भन्त्स्यन्ते
मध्यम
भन्त्स्यसे
भन्त्स्येथे
भन्त्स्यध्वे
उत्तम
भन्त्स्ये
भन्त्स्यावहे
भन्त्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बध्यताम्
बध्येताम्
बध्यन्ताम्
मध्यम
बध्यस्व
बध्येथाम्
बध्यध्वम्
उत्तम
बध्यै
बध्यावहै
बध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबध्यत
अबध्येताम्
अबध्यन्त
मध्यम
अबध्यथाः
अबध्येथाम्
अबध्यध्वम्
उत्तम
अबध्ये
अबध्यावहि
अबध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बध्येत
बध्येयाताम्
बध्येरन्
मध्यम
बध्येथाः
बध्येयाथाम्
बध्येध्वम्
उत्तम
बध्येय
बध्येवहि
बध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भन्त्सीष्ट
भन्त्सीयास्ताम्
भन्त्सीरन्
मध्यम
भन्त्सीष्ठाः
भन्त्सीयास्थाम्
भन्त्सीध्वम्
उत्तम
भन्त्सीय
भन्त्सीवहि
भन्त्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबन्धि
अभन्त्साताम्
अभन्त्सत
मध्यम
अबन्धाः / अबन्द्धाः
अभन्त्साथाम्
अभन्ध्वम् / अभन्द्ध्वम्
उत्तम
अभन्त्सि
अभन्त्स्वहि
अभन्त्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभन्त्स्यत
अभन्त्स्येताम्
अभन्त्स्यन्त
मध्यम
अभन्त्स्यथाः
अभन्त्स्येथाम्
अभन्त्स्यध्वम्
उत्तम
अभन्त्स्ये
अभन्त्स्यावहि
अभन्त्स्यामहि