बन्धिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धिका
बन्धिके
बन्धिकाः
सम्बोधन
बन्धिके
बन्धिके
बन्धिकाः
द्वितीया
बन्धिकाम्
बन्धिके
बन्धिकाः
तृतीया
बन्धिकया
बन्धिकाभ्याम्
बन्धिकाभिः
चतुर्थी
बन्धिकायै
बन्धिकाभ्याम्
बन्धिकाभ्यः
पञ्चमी
बन्धिकायाः
बन्धिकाभ्याम्
बन्धिकाभ्यः
षष्ठी
बन्धिकायाः
बन्धिकयोः
बन्धिकानाम्
सप्तमी
बन्धिकायाम्
बन्धिकयोः
बन्धिकासु
 
एक
द्वि
बहु
प्रथमा
बन्धिका
बन्धिके
बन्धिकाः
सम्बोधन
बन्धिके
बन्धिके
बन्धिकाः
द्वितीया
बन्धिकाम्
बन्धिके
बन्धिकाः
तृतीया
बन्धिकया
बन्धिकाभ्याम्
बन्धिकाभिः
चतुर्थी
बन्धिकायै
बन्धिकाभ्याम्
बन्धिकाभ्यः
पञ्चमी
बन्धिकायाः
बन्धिकाभ्याम्
बन्धिकाभ्यः
षष्ठी
बन्धिकायाः
बन्धिकयोः
बन्धिकानाम्
सप्तमी
बन्धिकायाम्
बन्धिकयोः
बन्धिकासु