बन्धयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धयितव्यम्
बन्धयितव्ये
बन्धयितव्यानि
सम्बोधन
बन्धयितव्य
बन्धयितव्ये
बन्धयितव्यानि
द्वितीया
बन्धयितव्यम्
बन्धयितव्ये
बन्धयितव्यानि
तृतीया
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
चतुर्थी
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
पञ्चमी
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
षष्ठी
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
सप्तमी
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बन्धयितव्यम्
बन्धयितव्ये
बन्धयितव्यानि
सम्बोधन
बन्धयितव्य
बन्धयितव्ये
बन्धयितव्यानि
द्वितीया
बन्धयितव्यम्
बन्धयितव्ये
बन्धयितव्यानि
तृतीया
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
चतुर्थी
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
पञ्चमी
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
षष्ठी
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
सप्तमी
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


अन्याः