बन्धकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धकी
बन्धक्यौ
बन्धक्यः
सम्बोधन
बन्धकि
बन्धक्यौ
बन्धक्यः
द्वितीया
बन्धकीम्
बन्धक्यौ
बन्धकीः
तृतीया
बन्धक्या
बन्धकीभ्याम्
बन्धकीभिः
चतुर्थी
बन्धक्यै
बन्धकीभ्याम्
बन्धकीभ्यः
पञ्चमी
बन्धक्याः
बन्धकीभ्याम्
बन्धकीभ्यः
षष्ठी
बन्धक्याः
बन्धक्योः
बन्धकीनाम्
सप्तमी
बन्धक्याम्
बन्धक्योः
बन्धकीषु
 
एक
द्वि
बहु
प्रथमा
बन्धकी
बन्धक्यौ
बन्धक्यः
सम्बोधन
बन्धकि
बन्धक्यौ
बन्धक्यः
द्वितीया
बन्धकीम्
बन्धक्यौ
बन्धकीः
तृतीया
बन्धक्या
बन्धकीभ्याम्
बन्धकीभिः
चतुर्थी
बन्धक्यै
बन्धकीभ्याम्
बन्धकीभ्यः
पञ्चमी
बन्धक्याः
बन्धकीभ्याम्
बन्धकीभ्यः
षष्ठी
बन्धक्याः
बन्धक्योः
बन्धकीनाम्
सप्तमी
बन्धक्याम्
बन्धक्योः
बन्धकीषु


अन्याः