बधिर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बधिरम्
बधिरे
बधिराणि
सम्बोधन
बधिर
बधिरे
बधिराणि
द्वितीया
बधिरम्
बधिरे
बधिराणि
तृतीया
बधिरेण
बधिराभ्याम्
बधिरैः
चतुर्थी
बधिराय
बधिराभ्याम्
बधिरेभ्यः
पञ्चमी
बधिरात् / बधिराद्
बधिराभ्याम्
बधिरेभ्यः
षष्ठी
बधिरस्य
बधिरयोः
बधिराणाम्
सप्तमी
बधिरे
बधिरयोः
बधिरेषु
 
एक
द्वि
बहु
प्रथमा
बधिरम्
बधिरे
बधिराणि
सम्बोधन
बधिर
बधिरे
बधिराणि
द्वितीया
बधिरम्
बधिरे
बधिराणि
तृतीया
बधिरेण
बधिराभ्याम्
बधिरैः
चतुर्थी
बधिराय
बधिराभ्याम्
बधिरेभ्यः
पञ्चमी
बधिरात् / बधिराद्
बधिराभ्याम्
बधिरेभ्यः
षष्ठी
बधिरस्य
बधिरयोः
बधिराणाम्
सप्तमी
बधिरे
बधिरयोः
बधिरेषु


अन्याः