बधिरत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बधिरत्वम्
बधिरत्वे
बधिरत्वानि
सम्बोधन
बधिरत्व
बधिरत्वे
बधिरत्वानि
द्वितीया
बधिरत्वम्
बधिरत्वे
बधिरत्वानि
तृतीया
बधिरत्वेन
बधिरत्वाभ्याम्
बधिरत्वैः
चतुर्थी
बधिरत्वाय
बधिरत्वाभ्याम्
बधिरत्वेभ्यः
पञ्चमी
बधिरत्वात् / बधिरत्वाद्
बधिरत्वाभ्याम्
बधिरत्वेभ्यः
षष्ठी
बधिरत्वस्य
बधिरत्वयोः
बधिरत्वानाम्
सप्तमी
बधिरत्वे
बधिरत्वयोः
बधिरत्वेषु
 
एक
द्वि
बहु
प्रथमा
बधिरत्वम्
बधिरत्वे
बधिरत्वानि
सम्बोधन
बधिरत्व
बधिरत्वे
बधिरत्वानि
द्वितीया
बधिरत्वम्
बधिरत्वे
बधिरत्वानि
तृतीया
बधिरत्वेन
बधिरत्वाभ्याम्
बधिरत्वैः
चतुर्थी
बधिरत्वाय
बधिरत्वाभ्याम्
बधिरत्वेभ्यः
पञ्चमी
बधिरत्वात् / बधिरत्वाद्
बधिरत्वाभ्याम्
बधिरत्वेभ्यः
षष्ठी
बधिरत्वस्य
बधिरत्वयोः
बधिरत्वानाम्
सप्तमी
बधिरत्वे
बधिरत्वयोः
बधिरत्वेषु