बधिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बधिता
बधिते
बधिताः
सम्बोधन
बधिते
बधिते
बधिताः
द्वितीया
बधिताम्
बधिते
बधिताः
तृतीया
बधितया
बधिताभ्याम्
बधिताभिः
चतुर्थी
बधितायै
बधिताभ्याम्
बधिताभ्यः
पञ्चमी
बधितायाः
बधिताभ्याम्
बधिताभ्यः
षष्ठी
बधितायाः
बधितयोः
बधितानाम्
सप्तमी
बधितायाम्
बधितयोः
बधितासु
 
एक
द्वि
बहु
प्रथमा
बधिता
बधिते
बधिताः
सम्बोधन
बधिते
बधिते
बधिताः
द्वितीया
बधिताम्
बधिते
बधिताः
तृतीया
बधितया
बधिताभ्याम्
बधिताभिः
चतुर्थी
बधितायै
बधिताभ्याम्
बधिताभ्यः
पञ्चमी
बधितायाः
बधिताभ्याम्
बधिताभ्यः
षष्ठी
बधितायाः
बधितयोः
बधितानाम्
सप्तमी
बधितायाम्
बधितयोः
बधितासु


अन्याः