बधनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बधनीयम्
बधनीये
बधनीयानि
सम्बोधन
बधनीय
बधनीये
बधनीयानि
द्वितीया
बधनीयम्
बधनीये
बधनीयानि
तृतीया
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
चतुर्थी
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
पञ्चमी
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
षष्ठी
बधनीयस्य
बधनीययोः
बधनीयानाम्
सप्तमी
बधनीये
बधनीययोः
बधनीयेषु
 
एक
द्वि
बहु
प्रथमा
बधनीयम्
बधनीये
बधनीयानि
सम्बोधन
बधनीय
बधनीये
बधनीयानि
द्वितीया
बधनीयम्
बधनीये
बधनीयानि
तृतीया
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
चतुर्थी
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
पञ्चमी
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
षष्ठी
बधनीयस्य
बधनीययोः
बधनीयानाम्
सप्तमी
बधनीये
बधनीययोः
बधनीयेषु


अन्याः