बकुल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बकुलः
बकुलौ
बकुलाः
सम्बोधन
बकुल
बकुलौ
बकुलाः
द्वितीया
बकुलम्
बकुलौ
बकुलान्
तृतीया
बकुलेन
बकुलाभ्याम्
बकुलैः
चतुर्थी
बकुलाय
बकुलाभ्याम्
बकुलेभ्यः
पञ्चमी
बकुलात् / बकुलाद्
बकुलाभ्याम्
बकुलेभ्यः
षष्ठी
बकुलस्य
बकुलयोः
बकुलानाम्
सप्तमी
बकुले
बकुलयोः
बकुलेषु
 
एक
द्वि
बहु
प्रथमा
बकुलः
बकुलौ
बकुलाः
सम्बोधन
बकुल
बकुलौ
बकुलाः
द्वितीया
बकुलम्
बकुलौ
बकुलान्
तृतीया
बकुलेन
बकुलाभ्याम्
बकुलैः
चतुर्थी
बकुलाय
बकुलाभ्याम्
बकुलेभ्यः
पञ्चमी
बकुलात् / बकुलाद्
बकुलाभ्याम्
बकुलेभ्यः
षष्ठी
बकुलस्य
बकुलयोः
बकुलानाम्
सप्तमी
बकुले
बकुलयोः
बकुलेषु