फक्क् + णिच् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्क्यते
फक्क्येते
फक्क्यन्ते
मध्यम
फक्क्यसे
फक्क्येथे
फक्क्यध्वे
उत्तम
फक्क्ये
फक्क्यावहे
फक्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्कयाञ्चक्रे / फक्कयांचक्रे / फक्कयाम्बभूवे / फक्कयांबभूवे / फक्कयामाहे
फक्कयाञ्चक्राते / फक्कयांचक्राते / फक्कयाम्बभूवाते / फक्कयांबभूवाते / फक्कयामासाते
फक्कयाञ्चक्रिरे / फक्कयांचक्रिरे / फक्कयाम्बभूविरे / फक्कयांबभूविरे / फक्कयामासिरे
मध्यम
फक्कयाञ्चकृषे / फक्कयांचकृषे / फक्कयाम्बभूविषे / फक्कयांबभूविषे / फक्कयामासिषे
फक्कयाञ्चक्राथे / फक्कयांचक्राथे / फक्कयाम्बभूवाथे / फक्कयांबभूवाथे / फक्कयामासाथे
फक्कयाञ्चकृढ्वे / फक्कयांचकृढ्वे / फक्कयाम्बभूविध्वे / फक्कयांबभूविध्वे / फक्कयाम्बभूविढ्वे / फक्कयांबभूविढ्वे / फक्कयामासिध्वे
उत्तम
फक्कयाञ्चक्रे / फक्कयांचक्रे / फक्कयाम्बभूवे / फक्कयांबभूवे / फक्कयामाहे
फक्कयाञ्चकृवहे / फक्कयांचकृवहे / फक्कयाम्बभूविवहे / फक्कयांबभूविवहे / फक्कयामासिवहे
फक्कयाञ्चकृमहे / फक्कयांचकृमहे / फक्कयाम्बभूविमहे / फक्कयांबभूविमहे / फक्कयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्किता / फक्कयिता
फक्कितारौ / फक्कयितारौ
फक्कितारः / फक्कयितारः
मध्यम
फक्कितासे / फक्कयितासे
फक्कितासाथे / फक्कयितासाथे
फक्किताध्वे / फक्कयिताध्वे
उत्तम
फक्किताहे / फक्कयिताहे
फक्कितास्वहे / फक्कयितास्वहे
फक्कितास्महे / फक्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्किष्यते / फक्कयिष्यते
फक्किष्येते / फक्कयिष्येते
फक्किष्यन्ते / फक्कयिष्यन्ते
मध्यम
फक्किष्यसे / फक्कयिष्यसे
फक्किष्येथे / फक्कयिष्येथे
फक्किष्यध्वे / फक्कयिष्यध्वे
उत्तम
फक्किष्ये / फक्कयिष्ये
फक्किष्यावहे / फक्कयिष्यावहे
फक्किष्यामहे / फक्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
फक्क्यताम्
फक्क्येताम्
फक्क्यन्ताम्
मध्यम
फक्क्यस्व
फक्क्येथाम्
फक्क्यध्वम्
उत्तम
फक्क्यै
फक्क्यावहै
फक्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफक्क्यत
अफक्क्येताम्
अफक्क्यन्त
मध्यम
अफक्क्यथाः
अफक्क्येथाम्
अफक्क्यध्वम्
उत्तम
अफक्क्ये
अफक्क्यावहि
अफक्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
फक्क्येत
फक्क्येयाताम्
फक्क्येरन्
मध्यम
फक्क्येथाः
फक्क्येयाथाम्
फक्क्येध्वम्
उत्तम
फक्क्येय
फक्क्येवहि
फक्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
फक्किषीष्ट / फक्कयिषीष्ट
फक्किषीयास्ताम् / फक्कयिषीयास्ताम्
फक्किषीरन् / फक्कयिषीरन्
मध्यम
फक्किषीष्ठाः / फक्कयिषीष्ठाः
फक्किषीयास्थाम् / फक्कयिषीयास्थाम्
फक्किषीध्वम् / फक्कयिषीढ्वम् / फक्कयिषीध्वम्
उत्तम
फक्किषीय / फक्कयिषीय
फक्किषीवहि / फक्कयिषीवहि
फक्किषीमहि / फक्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफक्कि
अफक्किषाताम् / अफक्कयिषाताम्
अफक्किषत / अफक्कयिषत
मध्यम
अफक्किष्ठाः / अफक्कयिष्ठाः
अफक्किषाथाम् / अफक्कयिषाथाम्
अफक्किढ्वम् / अफक्कयिढ्वम् / अफक्कयिध्वम्
उत्तम
अफक्किषि / अफक्कयिषि
अफक्किष्वहि / अफक्कयिष्वहि
अफक्किष्महि / अफक्कयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफक्किष्यत / अफक्कयिष्यत
अफक्किष्येताम् / अफक्कयिष्येताम्
अफक्किष्यन्त / अफक्कयिष्यन्त
मध्यम
अफक्किष्यथाः / अफक्कयिष्यथाः
अफक्किष्येथाम् / अफक्कयिष्येथाम्
अफक्किष्यध्वम् / अफक्कयिष्यध्वम्
उत्तम
अफक्किष्ये / अफक्कयिष्ये
अफक्किष्यावहि / अफक्कयिष्यावहि
अफक्किष्यामहि / अफक्कयिष्यामहि