प्र + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुध्यते
प्रशुध्येते
प्रशुध्यन्ते
मध्यम
प्रशुध्यसे
प्रशुध्येथे
प्रशुध्यध्वे
उत्तम
प्रशुध्ये
प्रशुध्यावहे
प्रशुध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुशुन्धे
प्रशुशुन्धाते
प्रशुशुन्धिरे
मध्यम
प्रशुशुन्धिषे
प्रशुशुन्धाथे
प्रशुशुन्धिध्वे
उत्तम
प्रशुशुन्धे
प्रशुशुन्धिवहे
प्रशुशुन्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुन्धिता
प्रशुन्धितारौ
प्रशुन्धितारः
मध्यम
प्रशुन्धितासे
प्रशुन्धितासाथे
प्रशुन्धिताध्वे
उत्तम
प्रशुन्धिताहे
प्रशुन्धितास्वहे
प्रशुन्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुन्धिष्यते
प्रशुन्धिष्येते
प्रशुन्धिष्यन्ते
मध्यम
प्रशुन्धिष्यसे
प्रशुन्धिष्येथे
प्रशुन्धिष्यध्वे
उत्तम
प्रशुन्धिष्ये
प्रशुन्धिष्यावहे
प्रशुन्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुध्यताम्
प्रशुध्येताम्
प्रशुध्यन्ताम्
मध्यम
प्रशुध्यस्व
प्रशुध्येथाम्
प्रशुध्यध्वम्
उत्तम
प्रशुध्यै
प्रशुध्यावहै
प्रशुध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशुध्यत
प्राशुध्येताम्
प्राशुध्यन्त
मध्यम
प्राशुध्यथाः
प्राशुध्येथाम्
प्राशुध्यध्वम्
उत्तम
प्राशुध्ये
प्राशुध्यावहि
प्राशुध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुध्येत
प्रशुध्येयाताम्
प्रशुध्येरन्
मध्यम
प्रशुध्येथाः
प्रशुध्येयाथाम्
प्रशुध्येध्वम्
उत्तम
प्रशुध्येय
प्रशुध्येवहि
प्रशुध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुन्धिषीष्ट
प्रशुन्धिषीयास्ताम्
प्रशुन्धिषीरन्
मध्यम
प्रशुन्धिषीष्ठाः
प्रशुन्धिषीयास्थाम्
प्रशुन्धिषीध्वम्
उत्तम
प्रशुन्धिषीय
प्रशुन्धिषीवहि
प्रशुन्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशुन्धि
प्राशुन्धिषाताम्
प्राशुन्धिषत
मध्यम
प्राशुन्धिष्ठाः
प्राशुन्धिषाथाम्
प्राशुन्धिढ्वम्
उत्तम
प्राशुन्धिषि
प्राशुन्धिष्वहि
प्राशुन्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशुन्धिष्यत
प्राशुन्धिष्येताम्
प्राशुन्धिष्यन्त
मध्यम
प्राशुन्धिष्यथाः
प्राशुन्धिष्येथाम्
प्राशुन्धिष्यध्वम्
उत्तम
प्राशुन्धिष्ये
प्राशुन्धिष्यावहि
प्राशुन्धिष्यामहि