प्र + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशच्यते
प्रशच्येते
प्रशच्यन्ते
मध्यम
प्रशच्यसे
प्रशच्येथे
प्रशच्यध्वे
उत्तम
प्रशच्ये
प्रशच्यावहे
प्रशच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशेचे
प्रशेचाते
प्रशेचिरे
मध्यम
प्रशेचिषे
प्रशेचाथे
प्रशेचिध्वे
उत्तम
प्रशेचे
प्रशेचिवहे
प्रशेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचिता
प्रशचितारौ
प्रशचितारः
मध्यम
प्रशचितासे
प्रशचितासाथे
प्रशचिताध्वे
उत्तम
प्रशचिताहे
प्रशचितास्वहे
प्रशचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचिष्यते
प्रशचिष्येते
प्रशचिष्यन्ते
मध्यम
प्रशचिष्यसे
प्रशचिष्येथे
प्रशचिष्यध्वे
उत्तम
प्रशचिष्ये
प्रशचिष्यावहे
प्रशचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशच्यताम्
प्रशच्येताम्
प्रशच्यन्ताम्
मध्यम
प्रशच्यस्व
प्रशच्येथाम्
प्रशच्यध्वम्
उत्तम
प्रशच्यै
प्रशच्यावहै
प्रशच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशच्यत
प्राशच्येताम्
प्राशच्यन्त
मध्यम
प्राशच्यथाः
प्राशच्येथाम्
प्राशच्यध्वम्
उत्तम
प्राशच्ये
प्राशच्यावहि
प्राशच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशच्येत
प्रशच्येयाताम्
प्रशच्येरन्
मध्यम
प्रशच्येथाः
प्रशच्येयाथाम्
प्रशच्येध्वम्
उत्तम
प्रशच्येय
प्रशच्येवहि
प्रशच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचिषीष्ट
प्रशचिषीयास्ताम्
प्रशचिषीरन्
मध्यम
प्रशचिषीष्ठाः
प्रशचिषीयास्थाम्
प्रशचिषीध्वम्
उत्तम
प्रशचिषीय
प्रशचिषीवहि
प्रशचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशाचि
प्राशचिषाताम्
प्राशचिषत
मध्यम
प्राशचिष्ठाः
प्राशचिषाथाम्
प्राशचिढ्वम्
उत्तम
प्राशचिषि
प्राशचिष्वहि
प्राशचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशचिष्यत
प्राशचिष्येताम्
प्राशचिष्यन्त
मध्यम
प्राशचिष्यथाः
प्राशचिष्येथाम्
प्राशचिष्यध्वम्
उत्तम
प्राशचिष्ये
प्राशचिष्यावहि
प्राशचिष्यामहि