प्र + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्ग्यते
प्रवङ्ग्येते
प्रवङ्ग्यन्ते
मध्यम
प्रवङ्ग्यसे
प्रवङ्ग्येथे
प्रवङ्ग्यध्वे
उत्तम
प्रवङ्ग्ये
प्रवङ्ग्यावहे
प्रवङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रववङ्गे
प्रववङ्गाते
प्रववङ्गिरे
मध्यम
प्रववङ्गिषे
प्रववङ्गाथे
प्रववङ्गिध्वे
उत्तम
प्रववङ्गे
प्रववङ्गिवहे
प्रववङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्गिता
प्रवङ्गितारौ
प्रवङ्गितारः
मध्यम
प्रवङ्गितासे
प्रवङ्गितासाथे
प्रवङ्गिताध्वे
उत्तम
प्रवङ्गिताहे
प्रवङ्गितास्वहे
प्रवङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्गिष्यते
प्रवङ्गिष्येते
प्रवङ्गिष्यन्ते
मध्यम
प्रवङ्गिष्यसे
प्रवङ्गिष्येथे
प्रवङ्गिष्यध्वे
उत्तम
प्रवङ्गिष्ये
प्रवङ्गिष्यावहे
प्रवङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्ग्यताम्
प्रवङ्ग्येताम्
प्रवङ्ग्यन्ताम्
मध्यम
प्रवङ्ग्यस्व
प्रवङ्ग्येथाम्
प्रवङ्ग्यध्वम्
उत्तम
प्रवङ्ग्यै
प्रवङ्ग्यावहै
प्रवङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावङ्ग्यत
प्रावङ्ग्येताम्
प्रावङ्ग्यन्त
मध्यम
प्रावङ्ग्यथाः
प्रावङ्ग्येथाम्
प्रावङ्ग्यध्वम्
उत्तम
प्रावङ्ग्ये
प्रावङ्ग्यावहि
प्रावङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्ग्येत
प्रवङ्ग्येयाताम्
प्रवङ्ग्येरन्
मध्यम
प्रवङ्ग्येथाः
प्रवङ्ग्येयाथाम्
प्रवङ्ग्येध्वम्
उत्तम
प्रवङ्ग्येय
प्रवङ्ग्येवहि
प्रवङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्गिषीष्ट
प्रवङ्गिषीयास्ताम्
प्रवङ्गिषीरन्
मध्यम
प्रवङ्गिषीष्ठाः
प्रवङ्गिषीयास्थाम्
प्रवङ्गिषीध्वम्
उत्तम
प्रवङ्गिषीय
प्रवङ्गिषीवहि
प्रवङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावङ्गि
प्रावङ्गिषाताम्
प्रावङ्गिषत
मध्यम
प्रावङ्गिष्ठाः
प्रावङ्गिषाथाम्
प्रावङ्गिढ्वम्
उत्तम
प्रावङ्गिषि
प्रावङ्गिष्वहि
प्रावङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावङ्गिष्यत
प्रावङ्गिष्येताम्
प्रावङ्गिष्यन्त
मध्यम
प्रावङ्गिष्यथाः
प्रावङ्गिष्येथाम्
प्रावङ्गिष्यध्वम्
उत्तम
प्रावङ्गिष्ये
प्रावङ्गिष्यावहि
प्रावङ्गिष्यामहि