प्र + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवख्यते
प्रवख्येते
प्रवख्यन्ते
मध्यम
प्रवख्यसे
प्रवख्येथे
प्रवख्यध्वे
उत्तम
प्रवख्ये
प्रवख्यावहे
प्रवख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रववखे
प्रववखाते
प्रववखिरे
मध्यम
प्रववखिषे
प्रववखाथे
प्रववखिध्वे
उत्तम
प्रववखे
प्रववखिवहे
प्रववखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवखिता
प्रवखितारौ
प्रवखितारः
मध्यम
प्रवखितासे
प्रवखितासाथे
प्रवखिताध्वे
उत्तम
प्रवखिताहे
प्रवखितास्वहे
प्रवखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवखिष्यते
प्रवखिष्येते
प्रवखिष्यन्ते
मध्यम
प्रवखिष्यसे
प्रवखिष्येथे
प्रवखिष्यध्वे
उत्तम
प्रवखिष्ये
प्रवखिष्यावहे
प्रवखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवख्यताम्
प्रवख्येताम्
प्रवख्यन्ताम्
मध्यम
प्रवख्यस्व
प्रवख्येथाम्
प्रवख्यध्वम्
उत्तम
प्रवख्यै
प्रवख्यावहै
प्रवख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावख्यत
प्रावख्येताम्
प्रावख्यन्त
मध्यम
प्रावख्यथाः
प्रावख्येथाम्
प्रावख्यध्वम्
उत्तम
प्रावख्ये
प्रावख्यावहि
प्रावख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवख्येत
प्रवख्येयाताम्
प्रवख्येरन्
मध्यम
प्रवख्येथाः
प्रवख्येयाथाम्
प्रवख्येध्वम्
उत्तम
प्रवख्येय
प्रवख्येवहि
प्रवख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवखिषीष्ट
प्रवखिषीयास्ताम्
प्रवखिषीरन्
मध्यम
प्रवखिषीष्ठाः
प्रवखिषीयास्थाम्
प्रवखिषीध्वम्
उत्तम
प्रवखिषीय
प्रवखिषीवहि
प्रवखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावाखि
प्रावखिषाताम्
प्रावखिषत
मध्यम
प्रावखिष्ठाः
प्रावखिषाथाम्
प्रावखिढ्वम्
उत्तम
प्रावखिषि
प्रावखिष्वहि
प्रावखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावखिष्यत
प्रावखिष्येताम्
प्रावखिष्यन्त
मध्यम
प्रावखिष्यथाः
प्रावखिष्येथाम्
प्रावखिष्यध्वम्
उत्तम
प्रावखिष्ये
प्रावखिष्यावहि
प्रावखिष्यामहि