प्र + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्ग्यते
प्रलिङ्ग्येते
प्रलिङ्ग्यन्ते
मध्यम
प्रलिङ्ग्यसे
प्रलिङ्ग्येथे
प्रलिङ्ग्यध्वे
उत्तम
प्रलिङ्ग्ये
प्रलिङ्ग्यावहे
प्रलिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिलिङ्गे
प्रलिलिङ्गाते
प्रलिलिङ्गिरे
मध्यम
प्रलिलिङ्गिषे
प्रलिलिङ्गाथे
प्रलिलिङ्गिध्वे
उत्तम
प्रलिलिङ्गे
प्रलिलिङ्गिवहे
प्रलिलिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्गिता
प्रलिङ्गितारौ
प्रलिङ्गितारः
मध्यम
प्रलिङ्गितासे
प्रलिङ्गितासाथे
प्रलिङ्गिताध्वे
उत्तम
प्रलिङ्गिताहे
प्रलिङ्गितास्वहे
प्रलिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्गिष्यते
प्रलिङ्गिष्येते
प्रलिङ्गिष्यन्ते
मध्यम
प्रलिङ्गिष्यसे
प्रलिङ्गिष्येथे
प्रलिङ्गिष्यध्वे
उत्तम
प्रलिङ्गिष्ये
प्रलिङ्गिष्यावहे
प्रलिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्ग्यताम्
प्रलिङ्ग्येताम्
प्रलिङ्ग्यन्ताम्
मध्यम
प्रलिङ्ग्यस्व
प्रलिङ्ग्येथाम्
प्रलिङ्ग्यध्वम्
उत्तम
प्रलिङ्ग्यै
प्रलिङ्ग्यावहै
प्रलिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्ग्यत
प्रालिङ्ग्येताम्
प्रालिङ्ग्यन्त
मध्यम
प्रालिङ्ग्यथाः
प्रालिङ्ग्येथाम्
प्रालिङ्ग्यध्वम्
उत्तम
प्रालिङ्ग्ये
प्रालिङ्ग्यावहि
प्रालिङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्ग्येत
प्रलिङ्ग्येयाताम्
प्रलिङ्ग्येरन्
मध्यम
प्रलिङ्ग्येथाः
प्रलिङ्ग्येयाथाम्
प्रलिङ्ग्येध्वम्
उत्तम
प्रलिङ्ग्येय
प्रलिङ्ग्येवहि
प्रलिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्गिषीष्ट
प्रलिङ्गिषीयास्ताम्
प्रलिङ्गिषीरन्
मध्यम
प्रलिङ्गिषीष्ठाः
प्रलिङ्गिषीयास्थाम्
प्रलिङ्गिषीध्वम्
उत्तम
प्रलिङ्गिषीय
प्रलिङ्गिषीवहि
प्रलिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्गि
प्रालिङ्गिषाताम्
प्रालिङ्गिषत
मध्यम
प्रालिङ्गिष्ठाः
प्रालिङ्गिषाथाम्
प्रालिङ्गिढ्वम्
उत्तम
प्रालिङ्गिषि
प्रालिङ्गिष्वहि
प्रालिङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्गिष्यत
प्रालिङ्गिष्येताम्
प्रालिङ्गिष्यन्त
मध्यम
प्रालिङ्गिष्यथाः
प्रालिङ्गिष्येथाम्
प्रालिङ्गिष्यध्वम्
उत्तम
प्रालिङ्गिष्ये
प्रालिङ्गिष्यावहि
प्रालिङ्गिष्यामहि