प्र + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमथ्यते
प्रमथ्येते
प्रमथ्यन्ते
मध्यम
प्रमथ्यसे
प्रमथ्येथे
प्रमथ्यध्वे
उत्तम
प्रमथ्ये
प्रमथ्यावहे
प्रमथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रममन्थे
प्रममन्थाते
प्रममन्थिरे
मध्यम
प्रममन्थिषे
प्रममन्थाथे
प्रममन्थिध्वे
उत्तम
प्रममन्थे
प्रममन्थिवहे
प्रममन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमन्थिता
प्रमन्थितारौ
प्रमन्थितारः
मध्यम
प्रमन्थितासे
प्रमन्थितासाथे
प्रमन्थिताध्वे
उत्तम
प्रमन्थिताहे
प्रमन्थितास्वहे
प्रमन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमन्थिष्यते
प्रमन्थिष्येते
प्रमन्थिष्यन्ते
मध्यम
प्रमन्थिष्यसे
प्रमन्थिष्येथे
प्रमन्थिष्यध्वे
उत्तम
प्रमन्थिष्ये
प्रमन्थिष्यावहे
प्रमन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमथ्यताम्
प्रमथ्येताम्
प्रमथ्यन्ताम्
मध्यम
प्रमथ्यस्व
प्रमथ्येथाम्
प्रमथ्यध्वम्
उत्तम
प्रमथ्यै
प्रमथ्यावहै
प्रमथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामथ्यत
प्रामथ्येताम्
प्रामथ्यन्त
मध्यम
प्रामथ्यथाः
प्रामथ्येथाम्
प्रामथ्यध्वम्
उत्तम
प्रामथ्ये
प्रामथ्यावहि
प्रामथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमथ्येत
प्रमथ्येयाताम्
प्रमथ्येरन्
मध्यम
प्रमथ्येथाः
प्रमथ्येयाथाम्
प्रमथ्येध्वम्
उत्तम
प्रमथ्येय
प्रमथ्येवहि
प्रमथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमन्थिषीष्ट
प्रमन्थिषीयास्ताम्
प्रमन्थिषीरन्
मध्यम
प्रमन्थिषीष्ठाः
प्रमन्थिषीयास्थाम्
प्रमन्थिषीध्वम्
उत्तम
प्रमन्थिषीय
प्रमन्थिषीवहि
प्रमन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामन्थि
प्रामन्थिषाताम्
प्रामन्थिषत
मध्यम
प्रामन्थिष्ठाः
प्रामन्थिषाथाम्
प्रामन्थिढ्वम्
उत्तम
प्रामन्थिषि
प्रामन्थिष्वहि
प्रामन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामन्थिष्यत
प्रामन्थिष्येताम्
प्रामन्थिष्यन्त
मध्यम
प्रामन्थिष्यथाः
प्रामन्थिष्येथाम्
प्रामन्थिष्यध्वम्
उत्तम
प्रामन्थिष्ये
प्रामन्थिष्यावहि
प्रामन्थिष्यामहि