प्र + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमच्यते
प्रमच्येते
प्रमच्यन्ते
मध्यम
प्रमच्यसे
प्रमच्येथे
प्रमच्यध्वे
उत्तम
प्रमच्ये
प्रमच्यावहे
प्रमच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमेचे
प्रमेचाते
प्रमेचिरे
मध्यम
प्रमेचिषे
प्रमेचाथे
प्रमेचिध्वे
उत्तम
प्रमेचे
प्रमेचिवहे
प्रमेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचिता
प्रमचितारौ
प्रमचितारः
मध्यम
प्रमचितासे
प्रमचितासाथे
प्रमचिताध्वे
उत्तम
प्रमचिताहे
प्रमचितास्वहे
प्रमचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचिष्यते
प्रमचिष्येते
प्रमचिष्यन्ते
मध्यम
प्रमचिष्यसे
प्रमचिष्येथे
प्रमचिष्यध्वे
उत्तम
प्रमचिष्ये
प्रमचिष्यावहे
प्रमचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमच्यताम्
प्रमच्येताम्
प्रमच्यन्ताम्
मध्यम
प्रमच्यस्व
प्रमच्येथाम्
प्रमच्यध्वम्
उत्तम
प्रमच्यै
प्रमच्यावहै
प्रमच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामच्यत
प्रामच्येताम्
प्रामच्यन्त
मध्यम
प्रामच्यथाः
प्रामच्येथाम्
प्रामच्यध्वम्
उत्तम
प्रामच्ये
प्रामच्यावहि
प्रामच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमच्येत
प्रमच्येयाताम्
प्रमच्येरन्
मध्यम
प्रमच्येथाः
प्रमच्येयाथाम्
प्रमच्येध्वम्
उत्तम
प्रमच्येय
प्रमच्येवहि
प्रमच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचिषीष्ट
प्रमचिषीयास्ताम्
प्रमचिषीरन्
मध्यम
प्रमचिषीष्ठाः
प्रमचिषीयास्थाम्
प्रमचिषीध्वम्
उत्तम
प्रमचिषीय
प्रमचिषीवहि
प्रमचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामाचि
प्रामचिषाताम्
प्रामचिषत
मध्यम
प्रामचिष्ठाः
प्रामचिषाथाम्
प्रामचिढ्वम्
उत्तम
प्रामचिषि
प्रामचिष्वहि
प्रामचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामचिष्यत
प्रामचिष्येताम्
प्रामचिष्यन्त
मध्यम
प्रामचिष्यथाः
प्रामचिष्येथाम्
प्रामचिष्यध्वम्
उत्तम
प्रामचिष्ये
प्रामचिष्यावहि
प्रामचिष्यामहि