प्र + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्द्यते
प्रभिन्द्येते
प्रभिन्द्यन्ते
मध्यम
प्रभिन्द्यसे
प्रभिन्द्येथे
प्रभिन्द्यध्वे
उत्तम
प्रभिन्द्ये
प्रभिन्द्यावहे
प्रभिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबिभिन्दे
प्रबिभिन्दाते
प्रबिभिन्दिरे
मध्यम
प्रबिभिन्दिषे
प्रबिभिन्दाथे
प्रबिभिन्दिध्वे
उत्तम
प्रबिभिन्दे
प्रबिभिन्दिवहे
प्रबिभिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्दिता
प्रभिन्दितारौ
प्रभिन्दितारः
मध्यम
प्रभिन्दितासे
प्रभिन्दितासाथे
प्रभिन्दिताध्वे
उत्तम
प्रभिन्दिताहे
प्रभिन्दितास्वहे
प्रभिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्दिष्यते
प्रभिन्दिष्येते
प्रभिन्दिष्यन्ते
मध्यम
प्रभिन्दिष्यसे
प्रभिन्दिष्येथे
प्रभिन्दिष्यध्वे
उत्तम
प्रभिन्दिष्ये
प्रभिन्दिष्यावहे
प्रभिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्द्यताम्
प्रभिन्द्येताम्
प्रभिन्द्यन्ताम्
मध्यम
प्रभिन्द्यस्व
प्रभिन्द्येथाम्
प्रभिन्द्यध्वम्
उत्तम
प्रभिन्द्यै
प्रभिन्द्यावहै
प्रभिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभिन्द्यत
प्राभिन्द्येताम्
प्राभिन्द्यन्त
मध्यम
प्राभिन्द्यथाः
प्राभिन्द्येथाम्
प्राभिन्द्यध्वम्
उत्तम
प्राभिन्द्ये
प्राभिन्द्यावहि
प्राभिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्द्येत
प्रभिन्द्येयाताम्
प्रभिन्द्येरन्
मध्यम
प्रभिन्द्येथाः
प्रभिन्द्येयाथाम्
प्रभिन्द्येध्वम्
उत्तम
प्रभिन्द्येय
प्रभिन्द्येवहि
प्रभिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्दिषीष्ट
प्रभिन्दिषीयास्ताम्
प्रभिन्दिषीरन्
मध्यम
प्रभिन्दिषीष्ठाः
प्रभिन्दिषीयास्थाम्
प्रभिन्दिषीध्वम्
उत्तम
प्रभिन्दिषीय
प्रभिन्दिषीवहि
प्रभिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभिन्दि
प्राभिन्दिषाताम्
प्राभिन्दिषत
मध्यम
प्राभिन्दिष्ठाः
प्राभिन्दिषाथाम्
प्राभिन्दिढ्वम्
उत्तम
प्राभिन्दिषि
प्राभिन्दिष्वहि
प्राभिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभिन्दिष्यत
प्राभिन्दिष्येताम्
प्राभिन्दिष्यन्त
मध्यम
प्राभिन्दिष्यथाः
प्राभिन्दिष्येथाम्
प्राभिन्दिष्यध्वम्
उत्तम
प्राभिन्दिष्ये
प्राभिन्दिष्यावहि
प्राभिन्दिष्यामहि