प्र + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्क्यते
प्रबुक्क्येते
प्रबुक्क्यन्ते
मध्यम
प्रबुक्क्यसे
प्रबुक्क्येथे
प्रबुक्क्यध्वे
उत्तम
प्रबुक्क्ये
प्रबुक्क्यावहे
प्रबुक्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुबुक्के
प्रबुबुक्काते
प्रबुबुक्किरे
मध्यम
प्रबुबुक्किषे
प्रबुबुक्काथे
प्रबुबुक्किध्वे
उत्तम
प्रबुबुक्के
प्रबुबुक्किवहे
प्रबुबुक्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्किता
प्रबुक्कितारौ
प्रबुक्कितारः
मध्यम
प्रबुक्कितासे
प्रबुक्कितासाथे
प्रबुक्किताध्वे
उत्तम
प्रबुक्किताहे
प्रबुक्कितास्वहे
प्रबुक्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्किष्यते
प्रबुक्किष्येते
प्रबुक्किष्यन्ते
मध्यम
प्रबुक्किष्यसे
प्रबुक्किष्येथे
प्रबुक्किष्यध्वे
उत्तम
प्रबुक्किष्ये
प्रबुक्किष्यावहे
प्रबुक्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्क्यताम्
प्रबुक्क्येताम्
प्रबुक्क्यन्ताम्
मध्यम
प्रबुक्क्यस्व
प्रबुक्क्येथाम्
प्रबुक्क्यध्वम्
उत्तम
प्रबुक्क्यै
प्रबुक्क्यावहै
प्रबुक्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राबुक्क्यत
प्राबुक्क्येताम्
प्राबुक्क्यन्त
मध्यम
प्राबुक्क्यथाः
प्राबुक्क्येथाम्
प्राबुक्क्यध्वम्
उत्तम
प्राबुक्क्ये
प्राबुक्क्यावहि
प्राबुक्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्क्येत
प्रबुक्क्येयाताम्
प्रबुक्क्येरन्
मध्यम
प्रबुक्क्येथाः
प्रबुक्क्येयाथाम्
प्रबुक्क्येध्वम्
उत्तम
प्रबुक्क्येय
प्रबुक्क्येवहि
प्रबुक्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्किषीष्ट
प्रबुक्किषीयास्ताम्
प्रबुक्किषीरन्
मध्यम
प्रबुक्किषीष्ठाः
प्रबुक्किषीयास्थाम्
प्रबुक्किषीध्वम्
उत्तम
प्रबुक्किषीय
प्रबुक्किषीवहि
प्रबुक्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राबुक्कि
प्राबुक्किषाताम्
प्राबुक्किषत
मध्यम
प्राबुक्किष्ठाः
प्राबुक्किषाथाम्
प्राबुक्किढ्वम्
उत्तम
प्राबुक्किषि
प्राबुक्किष्वहि
प्राबुक्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राबुक्किष्यत
प्राबुक्किष्येताम्
प्राबुक्किष्यन्त
मध्यम
प्राबुक्किष्यथाः
प्राबुक्किष्येथाम्
प्राबुक्किष्यध्वम्
उत्तम
प्राबुक्किष्ये
प्राबुक्किष्यावहि
प्राबुक्किष्यामहि