प्र + दध् धातुरूपाणि - दधँ धारणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रदध्यते
प्रदध्येते
प्रदध्यन्ते
मध्यम
प्रदध्यसे
प्रदध्येथे
प्रदध्यध्वे
उत्तम
प्रदध्ये
प्रदध्यावहे
प्रदध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रदेधे
प्रदेधाते
प्रदेधिरे
मध्यम
प्रदेधिषे
प्रदेधाथे
प्रदेधिध्वे
उत्तम
प्रदेधे
प्रदेधिवहे
प्रदेधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रदधिता
प्रदधितारौ
प्रदधितारः
मध्यम
प्रदधितासे
प्रदधितासाथे
प्रदधिताध्वे
उत्तम
प्रदधिताहे
प्रदधितास्वहे
प्रदधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रदधिष्यते
प्रदधिष्येते
प्रदधिष्यन्ते
मध्यम
प्रदधिष्यसे
प्रदधिष्येथे
प्रदधिष्यध्वे
उत्तम
प्रदधिष्ये
प्रदधिष्यावहे
प्रदधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रदध्यताम्
प्रदध्येताम्
प्रदध्यन्ताम्
मध्यम
प्रदध्यस्व
प्रदध्येथाम्
प्रदध्यध्वम्
उत्तम
प्रदध्यै
प्रदध्यावहै
प्रदध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रादध्यत
प्रादध्येताम्
प्रादध्यन्त
मध्यम
प्रादध्यथाः
प्रादध्येथाम्
प्रादध्यध्वम्
उत्तम
प्रादध्ये
प्रादध्यावहि
प्रादध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रदध्येत
प्रदध्येयाताम्
प्रदध्येरन्
मध्यम
प्रदध्येथाः
प्रदध्येयाथाम्
प्रदध्येध्वम्
उत्तम
प्रदध्येय
प्रदध्येवहि
प्रदध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रदधिषीष्ट
प्रदधिषीयास्ताम्
प्रदधिषीरन्
मध्यम
प्रदधिषीष्ठाः
प्रदधिषीयास्थाम्
प्रदधिषीध्वम्
उत्तम
प्रदधिषीय
प्रदधिषीवहि
प्रदधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रादाधि
प्रादधिषाताम्
प्रादधिषत
मध्यम
प्रादधिष्ठाः
प्रादधिषाथाम्
प्रादधिढ्वम्
उत्तम
प्रादधिषि
प्रादधिष्वहि
प्रादधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रादधिष्यत
प्रादधिष्येताम्
प्रादधिष्यन्त
मध्यम
प्रादधिष्यथाः
प्रादधिष्येथाम्
प्रादधिष्यध्वम्
उत्तम
प्रादधिष्ये
प्रादधिष्यावहि
प्रादधिष्यामहि