प्र + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्द्यते
प्रखर्द्येते
प्रखर्द्यन्ते
मध्यम
प्रखर्द्यसे
प्रखर्द्येथे
प्रखर्द्यध्वे
उत्तम
प्रखर्द्ये
प्रखर्द्यावहे
प्रखर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचखर्दे
प्रचखर्दाते
प्रचखर्दिरे
मध्यम
प्रचखर्दिषे
प्रचखर्दाथे
प्रचखर्दिध्वे
उत्तम
प्रचखर्दे
प्रचखर्दिवहे
प्रचखर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्दिता
प्रखर्दितारौ
प्रखर्दितारः
मध्यम
प्रखर्दितासे
प्रखर्दितासाथे
प्रखर्दिताध्वे
उत्तम
प्रखर्दिताहे
प्रखर्दितास्वहे
प्रखर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्दिष्यते
प्रखर्दिष्येते
प्रखर्दिष्यन्ते
मध्यम
प्रखर्दिष्यसे
प्रखर्दिष्येथे
प्रखर्दिष्यध्वे
उत्तम
प्रखर्दिष्ये
प्रखर्दिष्यावहे
प्रखर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्द्यताम्
प्रखर्द्येताम्
प्रखर्द्यन्ताम्
मध्यम
प्रखर्द्यस्व
प्रखर्द्येथाम्
प्रखर्द्यध्वम्
उत्तम
प्रखर्द्यै
प्रखर्द्यावहै
प्रखर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राखर्द्यत
प्राखर्द्येताम्
प्राखर्द्यन्त
मध्यम
प्राखर्द्यथाः
प्राखर्द्येथाम्
प्राखर्द्यध्वम्
उत्तम
प्राखर्द्ये
प्राखर्द्यावहि
प्राखर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्द्येत
प्रखर्द्येयाताम्
प्रखर्द्येरन्
मध्यम
प्रखर्द्येथाः
प्रखर्द्येयाथाम्
प्रखर्द्येध्वम्
उत्तम
प्रखर्द्येय
प्रखर्द्येवहि
प्रखर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्दिषीष्ट
प्रखर्दिषीयास्ताम्
प्रखर्दिषीरन्
मध्यम
प्रखर्दिषीष्ठाः
प्रखर्दिषीयास्थाम्
प्रखर्दिषीध्वम्
उत्तम
प्रखर्दिषीय
प्रखर्दिषीवहि
प्रखर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राखर्दि
प्राखर्दिषाताम्
प्राखर्दिषत
मध्यम
प्राखर्दिष्ठाः
प्राखर्दिषाथाम्
प्राखर्दिढ्वम्
उत्तम
प्राखर्दिषि
प्राखर्दिष्वहि
प्राखर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राखर्दिष्यत
प्राखर्दिष्येताम्
प्राखर्दिष्यन्त
मध्यम
प्राखर्दिष्यथाः
प्राखर्दिष्येथाम्
प्राखर्दिष्यध्वम्
उत्तम
प्राखर्दिष्ये
प्राखर्दिष्यावहि
प्राखर्दिष्यामहि