प्र + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लन्द्यते
प्रक्लन्द्येते
प्रक्लन्द्यन्ते
मध्यम
प्रक्लन्द्यसे
प्रक्लन्द्येथे
प्रक्लन्द्यध्वे
उत्तम
प्रक्लन्द्ये
प्रक्लन्द्यावहे
प्रक्लन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचक्लन्दे
प्रचक्लन्दाते
प्रचक्लन्दिरे
मध्यम
प्रचक्लन्दिषे
प्रचक्लन्दाथे
प्रचक्लन्दिध्वे
उत्तम
प्रचक्लन्दे
प्रचक्लन्दिवहे
प्रचक्लन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लन्दिता
प्रक्लन्दितारौ
प्रक्लन्दितारः
मध्यम
प्रक्लन्दितासे
प्रक्लन्दितासाथे
प्रक्लन्दिताध्वे
उत्तम
प्रक्लन्दिताहे
प्रक्लन्दितास्वहे
प्रक्लन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लन्दिष्यते
प्रक्लन्दिष्येते
प्रक्लन्दिष्यन्ते
मध्यम
प्रक्लन्दिष्यसे
प्रक्लन्दिष्येथे
प्रक्लन्दिष्यध्वे
उत्तम
प्रक्लन्दिष्ये
प्रक्लन्दिष्यावहे
प्रक्लन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लन्द्यताम्
प्रक्लन्द्येताम्
प्रक्लन्द्यन्ताम्
मध्यम
प्रक्लन्द्यस्व
प्रक्लन्द्येथाम्
प्रक्लन्द्यध्वम्
उत्तम
प्रक्लन्द्यै
प्रक्लन्द्यावहै
प्रक्लन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राक्लन्द्यत
प्राक्लन्द्येताम्
प्राक्लन्द्यन्त
मध्यम
प्राक्लन्द्यथाः
प्राक्लन्द्येथाम्
प्राक्लन्द्यध्वम्
उत्तम
प्राक्लन्द्ये
प्राक्लन्द्यावहि
प्राक्लन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लन्द्येत
प्रक्लन्द्येयाताम्
प्रक्लन्द्येरन्
मध्यम
प्रक्लन्द्येथाः
प्रक्लन्द्येयाथाम्
प्रक्लन्द्येध्वम्
उत्तम
प्रक्लन्द्येय
प्रक्लन्द्येवहि
प्रक्लन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लन्दिषीष्ट
प्रक्लन्दिषीयास्ताम्
प्रक्लन्दिषीरन्
मध्यम
प्रक्लन्दिषीष्ठाः
प्रक्लन्दिषीयास्थाम्
प्रक्लन्दिषीध्वम्
उत्तम
प्रक्लन्दिषीय
प्रक्लन्दिषीवहि
प्रक्लन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राक्लन्दि
प्राक्लन्दिषाताम्
प्राक्लन्दिषत
मध्यम
प्राक्लन्दिष्ठाः
प्राक्लन्दिषाथाम्
प्राक्लन्दिढ्वम्
उत्तम
प्राक्लन्दिषि
प्राक्लन्दिष्वहि
प्राक्लन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राक्लन्दिष्यत
प्राक्लन्दिष्येताम्
प्राक्लन्दिष्यन्त
मध्यम
प्राक्लन्दिष्यथाः
प्राक्लन्दिष्येथाम्
प्राक्लन्दिष्यध्वम्
उत्तम
प्राक्लन्दिष्ये
प्राक्लन्दिष्यावहि
प्राक्लन्दिष्यामहि