प्रेषमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रेषमाणा
प्रेषमाणे
प्रेषमाणाः
सम्बोधन
प्रेषमाणे
प्रेषमाणे
प्रेषमाणाः
द्वितीया
प्रेषमाणाम्
प्रेषमाणे
प्रेषमाणाः
तृतीया
प्रेषमाणया
प्रेषमाणाभ्याम्
प्रेषमाणाभिः
चतुर्थी
प्रेषमाणायै
प्रेषमाणाभ्याम्
प्रेषमाणाभ्यः
पञ्चमी
प्रेषमाणायाः
प्रेषमाणाभ्याम्
प्रेषमाणाभ्यः
षष्ठी
प्रेषमाणायाः
प्रेषमाणयोः
प्रेषमाणानाम्
सप्तमी
प्रेषमाणायाम्
प्रेषमाणयोः
प्रेषमाणासु
 
एक
द्वि
बहु
प्रथमा
प्रेषमाणा
प्रेषमाणे
प्रेषमाणाः
सम्बोधन
प्रेषमाणे
प्रेषमाणे
प्रेषमाणाः
द्वितीया
प्रेषमाणाम्
प्रेषमाणे
प्रेषमाणाः
तृतीया
प्रेषमाणया
प्रेषमाणाभ्याम्
प्रेषमाणाभिः
चतुर्थी
प्रेषमाणायै
प्रेषमाणाभ्याम्
प्रेषमाणाभ्यः
पञ्चमी
प्रेषमाणायाः
प्रेषमाणाभ्याम्
प्रेषमाणाभ्यः
षष्ठी
प्रेषमाणायाः
प्रेषमाणयोः
प्रेषमाणानाम्
सप्तमी
प्रेषमाणायाम्
प्रेषमाणयोः
प्रेषमाणासु


अन्याः