प्री धातुरूपाणि - प्रीङ् प्रीतौ प्रीणने - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रीयते
प्रीयेते
प्रीयन्ते
मध्यम
प्रीयसे
प्रीयेथे
प्रीयध्वे
उत्तम
प्रीये
प्रीयावहे
प्रीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पिप्रिये
पिप्रियाते
पिप्रियिरे
मध्यम
पिप्रियिषे
पिप्रियाथे
पिप्रियिढ्वे / पिप्रियिध्वे
उत्तम
पिप्रिये
पिप्रियिवहे
पिप्रियिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रायिता / प्रेता
प्रायितारौ / प्रेतारौ
प्रायितारः / प्रेतारः
मध्यम
प्रायितासे / प्रेतासे
प्रायितासाथे / प्रेतासाथे
प्रायिताध्वे / प्रेताध्वे
उत्तम
प्रायिताहे / प्रेताहे
प्रायितास्वहे / प्रेतास्वहे
प्रायितास्महे / प्रेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रायिष्यते / प्रेष्यते
प्रायिष्येते / प्रेष्येते
प्रायिष्यन्ते / प्रेष्यन्ते
मध्यम
प्रायिष्यसे / प्रेष्यसे
प्रायिष्येथे / प्रेष्येथे
प्रायिष्यध्वे / प्रेष्यध्वे
उत्तम
प्रायिष्ये / प्रेष्ये
प्रायिष्यावहे / प्रेष्यावहे
प्रायिष्यामहे / प्रेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रीयताम्
प्रीयेताम्
प्रीयन्ताम्
मध्यम
प्रीयस्व
प्रीयेथाम्
प्रीयध्वम्
उत्तम
प्रीयै
प्रीयावहै
प्रीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्रीयत
अप्रीयेताम्
अप्रीयन्त
मध्यम
अप्रीयथाः
अप्रीयेथाम्
अप्रीयध्वम्
उत्तम
अप्रीये
अप्रीयावहि
अप्रीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रीयेत
प्रीयेयाताम्
प्रीयेरन्
मध्यम
प्रीयेथाः
प्रीयेयाथाम्
प्रीयेध्वम्
उत्तम
प्रीयेय
प्रीयेवहि
प्रीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रायिषीष्ट / प्रेषीष्ट
प्रायिषीयास्ताम् / प्रेषीयास्ताम्
प्रायिषीरन् / प्रेषीरन्
मध्यम
प्रायिषीष्ठाः / प्रेषीष्ठाः
प्रायिषीयास्थाम् / प्रेषीयास्थाम्
प्रायिषीढ्वम् / प्रायिषीध्वम् / प्रेषीढ्वम्
उत्तम
प्रायिषीय / प्रेषीय
प्रायिषीवहि / प्रेषीवहि
प्रायिषीमहि / प्रेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्रायि
अप्रायिषाताम् / अप्रेषाताम्
अप्रायिषत / अप्रेषत
मध्यम
अप्रायिष्ठाः / अप्रेष्ठाः
अप्रायिषाथाम् / अप्रेषाथाम्
अप्रायिढ्वम् / अप्रायिध्वम् / अप्रेढ्वम्
उत्तम
अप्रायिषि / अप्रेषि
अप्रायिष्वहि / अप्रेष्वहि
अप्रायिष्महि / अप्रेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्रायिष्यत / अप्रेष्यत
अप्रायिष्येताम् / अप्रेष्येताम्
अप्रायिष्यन्त / अप्रेष्यन्त
मध्यम
अप्रायिष्यथाः / अप्रेष्यथाः
अप्रायिष्येथाम् / अप्रेष्येथाम्
अप्रायिष्यध्वम् / अप्रेष्यध्वम्
उत्तम
अप्रायिष्ये / अप्रेष्ये
अप्रायिष्यावहि / अप्रेष्यावहि
अप्रायिष्यामहि / अप्रेष्यामहि